भट्टार

Sanskrit

Alternative scripts

Pronunciation

Noun

भट्टार • (bhaṭṭāra) stemm

  1. a noble lord (L.)
  2. Honorable, epithet of various men (Rājat.)

Declension

Masculine a-stem declension of भट्टार
singular dual plural
nominative भट्टारः (bhaṭṭāraḥ) भट्टारौ (bhaṭṭārau)
भट्टारा¹ (bhaṭṭārā¹)
भट्टाराः (bhaṭṭārāḥ)
भट्टारासः¹ (bhaṭṭārāsaḥ¹)
accusative भट्टारम् (bhaṭṭāram) भट्टारौ (bhaṭṭārau)
भट्टारा¹ (bhaṭṭārā¹)
भट्टारान् (bhaṭṭārān)
instrumental भट्टारेण (bhaṭṭāreṇa) भट्टाराभ्याम् (bhaṭṭārābhyām) भट्टारैः (bhaṭṭāraiḥ)
भट्टारेभिः¹ (bhaṭṭārebhiḥ¹)
dative भट्टाराय (bhaṭṭārāya) भट्टाराभ्याम् (bhaṭṭārābhyām) भट्टारेभ्यः (bhaṭṭārebhyaḥ)
ablative भट्टारात् (bhaṭṭārāt) भट्टाराभ्याम् (bhaṭṭārābhyām) भट्टारेभ्यः (bhaṭṭārebhyaḥ)
genitive भट्टारस्य (bhaṭṭārasya) भट्टारयोः (bhaṭṭārayoḥ) भट्टाराणाम् (bhaṭṭārāṇām)
locative भट्टारे (bhaṭṭāre) भट्टारयोः (bhaṭṭārayoḥ) भट्टारेषु (bhaṭṭāreṣu)
vocative भट्टार (bhaṭṭāra) भट्टारौ (bhaṭṭārau)
भट्टारा¹ (bhaṭṭārā¹)
भट्टाराः (bhaṭṭārāḥ)
भट्टारासः¹ (bhaṭṭārāsaḥ¹)
  • ¹Vedic

Descendants

  • Old Javanese: bhaṭāra
    • Balinese: ᬪᬝᬭ (batara)
    • Classical Malay: berhala
  • Malay: betara
  • Tagalog: bathala, Bathala

References