भण्डाकी

Sanskrit

Alternative forms

Alternative scripts

Etymology

Probably borrowed from Dravidian.

Pronunciation

Noun

भण्डाकी • (bhaṇḍākī) stemf

  1. brinjal (Solanum melongena)

Declension

Neuter ī-stem declension of भण्डाकी
singular dual plural
nominative भण्डाकी (bhaṇḍākī) भण्डाक्यौ (bhaṇḍākyau)
भण्डाकी¹ (bhaṇḍākī¹)
भण्डाक्यः (bhaṇḍākyaḥ)
भण्डाकीः¹ (bhaṇḍākīḥ¹)
accusative भण्डाकीम् (bhaṇḍākīm) भण्डाक्यौ (bhaṇḍākyau)
भण्डाकी¹ (bhaṇḍākī¹)
भण्डाकीः (bhaṇḍākīḥ)
instrumental भण्डाक्या (bhaṇḍākyā) भण्डाकीभ्याम् (bhaṇḍākībhyām) भण्डाकीभिः (bhaṇḍākībhiḥ)
dative भण्डाक्यै (bhaṇḍākyai) भण्डाकीभ्याम् (bhaṇḍākībhyām) भण्डाकीभ्यः (bhaṇḍākībhyaḥ)
ablative भण्डाक्याः (bhaṇḍākyāḥ)
भण्डाक्यै² (bhaṇḍākyai²)
भण्डाकीभ्याम् (bhaṇḍākībhyām) भण्डाकीभ्यः (bhaṇḍākībhyaḥ)
genitive भण्डाक्याः (bhaṇḍākyāḥ)
भण्डाक्यै² (bhaṇḍākyai²)
भण्डाक्योः (bhaṇḍākyoḥ) भण्डाकीनाम् (bhaṇḍākīnām)
locative भण्डाक्याम् (bhaṇḍākyām) भण्डाक्योः (bhaṇḍākyoḥ) भण्डाकीषु (bhaṇḍākīṣu)
vocative भण्डाकि (bhaṇḍāki) भण्डाक्यौ (bhaṇḍākyau)
भण्डाकी¹ (bhaṇḍākī¹)
भण्डाक्यः (bhaṇḍākyaḥ)
भण्डाकीः¹ (bhaṇḍākīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

References