भरिष्यति
Sanskrit
Pronunciation
- (Vedic) IPA(key): /bʱɐ.ɾiʂ.jɐ.ti/
- (Classical Sanskrit) IPA(key): /bʱɐ.ɾiʂ.jɐ.t̪i/
Verb
भरिष्यति • (bhariṣyati) third-singular indicative (future, root भृ)
- future of भृ (bhṛ)
Conjugation
| Future: भरिष्यति (bhariṣyáti), भरिष्यते (bhariṣyáte) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Indicative | |||||||
| Third | भरिष्यति bhariṣyáti |
भरिष्यतः bhariṣyátaḥ |
भरिष्यन्ति bhariṣyánti |
भरिष्यते bhariṣyáte |
भरिष्येते bhariṣyéte |
भरिष्यन्ते bhariṣyánte | |
| Second | भरिष्यसि bhariṣyási |
भरिष्यथः bhariṣyáthaḥ |
भरिष्यथ bhariṣyátha |
भरिष्यसे bhariṣyáse |
भरिष्येथे bhariṣyéthe |
भरिष्यध्वे bhariṣyádhve | |
| First | भरिष्यामि bhariṣyā́mi |
भरिष्यावः bhariṣyā́vaḥ |
भरिष्यामः / भरिष्यामसि¹ bhariṣyā́maḥ / bhariṣyā́masi¹ |
भरिष्ये bhariṣyé |
भरिष्यावहे bhariṣyā́vahe |
भरिष्यामहे bhariṣyā́mahe | |
| Participles | |||||||
| भरिष्यत् bhariṣyát |
भरिष्यमाण bhariṣyámāṇa | ||||||
| Notes |
| ||||||
| Conditional: अभरिष्यत् (ábhariṣyat), अभरिष्यत (ábhariṣyata) | ||||||
|---|---|---|---|---|---|---|
| Active | Mediopassive | |||||
| Singular | Dual | Plural | Singular | Dual | Plural | |
| Indicative | ||||||
| Third | अभरिष्यत् ábhariṣyat |
अभरिष्यताम् ábhariṣyatām |
अभरिष्यन् ábhariṣyan |
अभरिष्यत ábhariṣyata |
अभरिष्येताम् ábhariṣyetām |
अभरिष्यन्त ábhariṣyanta |
| Second | अभरिष्यः ábhariṣyaḥ |
अभरिष्यतम् ábhariṣyatam |
अभरिष्यत ábhariṣyata |
अभरिष्यथाः ábhariṣyathāḥ |
अभरिष्येथाम् ábhariṣyethām |
अभरिष्यध्वम् ábhariṣyadhvam |
| First | अभरिष्यम् ábhariṣyam |
अभरिष्याव ábhariṣyāva |
अभरिष्याम ábhariṣyāma |
अभरिष्ये ábhariṣye |
अभरिष्यावहि ábhariṣyāvahi |
अभरिष्यामहि ábhariṣyāmahi |