भरीमन्

Sanskrit

Etymology

From भृ (bhṛ), from Proto-Indo-European *bʰer- (to bear, carry).

Pronunciation

Noun

भरीमन् • (bhárīman) stemn (root भृ)

  1. supporting, nourishing, nourishment
  2. a household, family

Declension

Neuter an-stem declension of भरीमन्
singular dual plural
nominative भरीम (bhárīma) भरीम्णी (bhárīmṇī)
भरीमणी (bhárīmaṇī)
भरीमाणि (bhárīmāṇi)
भरीम¹ (bhárīma¹)
भरीमा¹ (bhárīmā¹)
accusative भरीम (bhárīma) भरीम्णी (bhárīmṇī)
भरीमणी (bhárīmaṇī)
भरीमाणि (bhárīmāṇi)
भरीम¹ (bhárīma¹)
भरीमा¹ (bhárīmā¹)
instrumental भरीम्णा (bhárīmṇā) भरीमभ्याम् (bhárīmabhyām) भरीमभिः (bhárīmabhiḥ)
dative भरीम्णे (bhárīmṇe) भरीमभ्याम् (bhárīmabhyām) भरीमभ्यः (bhárīmabhyaḥ)
ablative भरीम्णः (bhárīmṇaḥ) भरीमभ्याम् (bhárīmabhyām) भरीमभ्यः (bhárīmabhyaḥ)
genitive भरीम्णः (bhárīmṇaḥ) भरीम्णोः (bhárīmṇoḥ) भरीम्णाम् (bhárīmṇām)
locative भरीम्णि (bhárīmṇi)
भरीमणि (bhárīmaṇi)
भरीमन्¹ (bhárīman¹)
भरीम्णोः (bhárīmṇoḥ) भरीमसु (bhárīmasu)
vocative भरीमन् (bhárīman)
भरीम (bhárīma)
भरीम्णी (bhárīmṇī)
भरीमणी (bhárīmaṇī)
भरीमाणि (bhárīmāṇi)
भरीम¹ (bhárīma¹)
भरीमा¹ (bhárīmā¹)
  • ¹Vedic