भर्जित

Sanskrit

Alternative scripts

Etymology

भर्जयति (bharjayati) +‎ -इत (-ita).

Pronunciation

Participle

भर्जित • (bharjita) past passive causative participle (root भ्रज्ज्)

  1. causative past passive participle of भ्रज्ज् (bhrajj); fried, roasted

Declension

Masculine a-stem declension of भर्जित
singular dual plural
nominative भर्जितः (bharjitaḥ) भर्जितौ (bharjitau)
भर्जिता¹ (bharjitā¹)
भर्जिताः (bharjitāḥ)
भर्जितासः¹ (bharjitāsaḥ¹)
accusative भर्जितम् (bharjitam) भर्जितौ (bharjitau)
भर्जिता¹ (bharjitā¹)
भर्जितान् (bharjitān)
instrumental भर्जितेन (bharjitena) भर्जिताभ्याम् (bharjitābhyām) भर्जितैः (bharjitaiḥ)
भर्जितेभिः¹ (bharjitebhiḥ¹)
dative भर्जिताय (bharjitāya) भर्जिताभ्याम् (bharjitābhyām) भर्जितेभ्यः (bharjitebhyaḥ)
ablative भर्जितात् (bharjitāt) भर्जिताभ्याम् (bharjitābhyām) भर्जितेभ्यः (bharjitebhyaḥ)
genitive भर्जितस्य (bharjitasya) भर्जितयोः (bharjitayoḥ) भर्जितानाम् (bharjitānām)
locative भर्जिते (bharjite) भर्जितयोः (bharjitayoḥ) भर्जितेषु (bharjiteṣu)
vocative भर्जित (bharjita) भर्जितौ (bharjitau)
भर्जिता¹ (bharjitā¹)
भर्जिताः (bharjitāḥ)
भर्जितासः¹ (bharjitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भर्जिता
singular dual plural
nominative भर्जिता (bharjitā) भर्जिते (bharjite) भर्जिताः (bharjitāḥ)
accusative भर्जिताम् (bharjitām) भर्जिते (bharjite) भर्जिताः (bharjitāḥ)
instrumental भर्जितया (bharjitayā)
भर्जिता¹ (bharjitā¹)
भर्जिताभ्याम् (bharjitābhyām) भर्जिताभिः (bharjitābhiḥ)
dative भर्जितायै (bharjitāyai) भर्जिताभ्याम् (bharjitābhyām) भर्जिताभ्यः (bharjitābhyaḥ)
ablative भर्जितायाः (bharjitāyāḥ)
भर्जितायै² (bharjitāyai²)
भर्जिताभ्याम् (bharjitābhyām) भर्जिताभ्यः (bharjitābhyaḥ)
genitive भर्जितायाः (bharjitāyāḥ)
भर्जितायै² (bharjitāyai²)
भर्जितयोः (bharjitayoḥ) भर्जितानाम् (bharjitānām)
locative भर्जितायाम् (bharjitāyām) भर्जितयोः (bharjitayoḥ) भर्जितासु (bharjitāsu)
vocative भर्जिते (bharjite) भर्जिते (bharjite) भर्जिताः (bharjitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भर्जित
singular dual plural
nominative भर्जितम् (bharjitam) भर्जिते (bharjite) भर्जितानि (bharjitāni)
भर्जिता¹ (bharjitā¹)
accusative भर्जितम् (bharjitam) भर्जिते (bharjite) भर्जितानि (bharjitāni)
भर्जिता¹ (bharjitā¹)
instrumental भर्जितेन (bharjitena) भर्जिताभ्याम् (bharjitābhyām) भर्जितैः (bharjitaiḥ)
भर्जितेभिः¹ (bharjitebhiḥ¹)
dative भर्जिताय (bharjitāya) भर्जिताभ्याम् (bharjitābhyām) भर्जितेभ्यः (bharjitebhyaḥ)
ablative भर्जितात् (bharjitāt) भर्जिताभ्याम् (bharjitābhyām) भर्जितेभ्यः (bharjitebhyaḥ)
genitive भर्जितस्य (bharjitasya) भर्जितयोः (bharjitayoḥ) भर्जितानाम् (bharjitānām)
locative भर्जिते (bharjite) भर्जितयोः (bharjitayoḥ) भर्जितेषु (bharjiteṣu)
vocative भर्जित (bharjita) भर्जिते (bharjite) भर्जितानि (bharjitāni)
भर्जिता¹ (bharjitā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀪𑀚𑁆𑀚𑀺𑀅 (bhajjia, fried), 𑀪𑀚𑁆𑀚𑀺𑀆 f (bhajjiā, (fried) vegetables)

References