भर्त्री

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *bʰartríH (mother, female bearer), from Proto-Indo-European *bʰer-tríh₂, feminine of *bʰer-tōr (bearer), from *bʰer- (to bear). Cognate with Avestan 𐬠𐬀𐬭𐬆𐬚𐬭𐬍 (barəθrī, mother).

Pronunciation

Noun

भर्त्री • (bhartrī́) stemf

  1. a mother, a nourisher
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.5.2:
      यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् ।
      भर्त्री हि शश्वतामसि जनानां च न्यञ्चनी ॥
      yastvā pibati jīvati trāyase puruṣaṃ tvam.
      bhartrī hi śaśvatāmasi janānāṃ ca nyañcanī.
      (O Silācī medicine): Whoever drinketh thee hath life: thou savest and protectest man.
      As nursing mother of mankind, thou takest all upon thy lap.

Declension

Feminine ī-stem declension of भर्त्री
singular dual plural
nominative भर्त्री (bhartrī́) भर्त्र्यौ (bhartryaù)
भर्त्री¹ (bhartrī́¹)
भर्त्र्यः (bhartryàḥ)
भर्त्रीः¹ (bhartrī́ḥ¹)
accusative भर्त्रीम् (bhartrī́m) भर्त्र्यौ (bhartryaù)
भर्त्री¹ (bhartrī́¹)
भर्त्रीः (bhartrī́ḥ)
instrumental भर्त्र्या (bhartryā́) भर्त्रीभ्याम् (bhartrī́bhyām) भर्त्रीभिः (bhartrī́bhiḥ)
dative भर्त्र्यै (bhartryaí) भर्त्रीभ्याम् (bhartrī́bhyām) भर्त्रीभ्यः (bhartrī́bhyaḥ)
ablative भर्त्र्याः (bhartryā́ḥ)
भर्त्र्यै² (bhartryaí²)
भर्त्रीभ्याम् (bhartrī́bhyām) भर्त्रीभ्यः (bhartrī́bhyaḥ)
genitive भर्त्र्याः (bhartryā́ḥ)
भर्त्र्यै² (bhartryaí²)
भर्त्र्योः (bhartryóḥ) भर्त्रीणाम् (bhartrī́ṇām)
locative भर्त्र्याम् (bhartryā́m) भर्त्र्योः (bhartryóḥ) भर्त्रीषु (bhartrī́ṣu)
vocative भर्त्रि (bhártri) भर्त्र्यौ (bhártryau)
भर्त्री¹ (bhártrī¹)
भर्त्र्यः (bhártryaḥ)
भर्त्रीः¹ (bhártrīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas