भल्लातक

Sanskrit

Alternative forms

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

भल्लातक • (bhallātaka) stemm

  1. the marking nut plant, Semecarpus anacardium (from which is extracted an acid juice used for medicinal purposes, and a black liquid used for marking linen)

Declension

Masculine a-stem declension of भल्लातक
singular dual plural
nominative भल्लातकः (bhallātakaḥ) भल्लातकौ (bhallātakau)
भल्लातका¹ (bhallātakā¹)
भल्लातकाः (bhallātakāḥ)
भल्लातकासः¹ (bhallātakāsaḥ¹)
accusative भल्लातकम् (bhallātakam) भल्लातकौ (bhallātakau)
भल्लातका¹ (bhallātakā¹)
भल्लातकान् (bhallātakān)
instrumental भल्लातकेन (bhallātakena) भल्लातकाभ्याम् (bhallātakābhyām) भल्लातकैः (bhallātakaiḥ)
भल्लातकेभिः¹ (bhallātakebhiḥ¹)
dative भल्लातकाय (bhallātakāya) भल्लातकाभ्याम् (bhallātakābhyām) भल्लातकेभ्यः (bhallātakebhyaḥ)
ablative भल्लातकात् (bhallātakāt) भल्लातकाभ्याम् (bhallātakābhyām) भल्लातकेभ्यः (bhallātakebhyaḥ)
genitive भल्लातकस्य (bhallātakasya) भल्लातकयोः (bhallātakayoḥ) भल्लातकानाम् (bhallātakānām)
locative भल्लातके (bhallātake) भल्लातकयोः (bhallātakayoḥ) भल्लातकेषु (bhallātakeṣu)
vocative भल्लातक (bhallātaka) भल्लातकौ (bhallātakau)
भल्लातका¹ (bhallātakā¹)
भल्लातकाः (bhallātakāḥ)
भल्लातकासः¹ (bhallātakāsaḥ¹)
  • ¹Vedic

Noun

भल्लातक • (bhallātaka) stemn

  1. (New Sanskrit) the acajou or cashew nut

Declension

Neuter a-stem declension of भल्लातक
singular dual plural
nominative भल्लातकम् (bhallātakam) भल्लातके (bhallātake) भल्लातकानि (bhallātakāni)
accusative भल्लातकम् (bhallātakam) भल्लातके (bhallātake) भल्लातकानि (bhallātakāni)
instrumental भल्लातकेन (bhallātakena) भल्लातकाभ्याम् (bhallātakābhyām) भल्लातकैः (bhallātakaiḥ)
dative भल्लातकाय (bhallātakāya) भल्लातकाभ्याम् (bhallātakābhyām) भल्लातकेभ्यः (bhallātakebhyaḥ)
ablative भल्लातकात् (bhallātakāt) भल्लातकाभ्याम् (bhallātakābhyām) भल्लातकेभ्यः (bhallātakebhyaḥ)
genitive भल्लातकस्य (bhallātakasya) भल्लातकयोः (bhallātakayoḥ) भल्लातकानाम् (bhallātakānām)
locative भल्लातके (bhallātake) भल्लातकयोः (bhallātakayoḥ) भल्लातकेषु (bhallātakeṣu)
vocative भल्लातक (bhallātaka) भल्लातके (bhallātake) भल्लातकानि (bhallātakāni)

References