भवन्ति

Pali

Alternative forms

Verb

भवन्ति

  1. Devanagari script form of bhavanti, which is present active third-person plural of भवति (bhavati, to become)

Adjective

भवन्ति

  1. Devanagari script form of bhavanti, inflection of भवति:
    1. present active participle feminine vocative singular
    2. present active participle neuter nominative/vocative/accusative plural (bhavati, to do)

Sanskrit

Pronunciation

Noun

भवन्ति • (bhavanti) stemm

  1. time being; present

Declension

Masculine i-stem declension of भवन्ति
singular dual plural
nominative भवन्तिः (bhavantiḥ) भवन्ती (bhavantī) भवन्तयः (bhavantayaḥ)
accusative भवन्तिम् (bhavantim) भवन्ती (bhavantī) भवन्तीन् (bhavantīn)
instrumental भवन्तिना (bhavantinā)
भवन्त्या¹ (bhavantyā¹)
भवन्तिभ्याम् (bhavantibhyām) भवन्तिभिः (bhavantibhiḥ)
dative भवन्तये (bhavantaye) भवन्तिभ्याम् (bhavantibhyām) भवन्तिभ्यः (bhavantibhyaḥ)
ablative भवन्तेः (bhavanteḥ) भवन्तिभ्याम् (bhavantibhyām) भवन्तिभ्यः (bhavantibhyaḥ)
genitive भवन्तेः (bhavanteḥ) भवन्त्योः (bhavantyoḥ) भवन्तीनाम् (bhavantīnām)
locative भवन्तौ (bhavantau)
भवन्ता¹ (bhavantā¹)
भवन्त्योः (bhavantyoḥ) भवन्तिषु (bhavantiṣu)
vocative भवन्ते (bhavante) भवन्ती (bhavantī) भवन्तयः (bhavantayaḥ)
  • ¹Vedic

References

Verb

भवन्ति • (bhavanti)

  1. present active third-person plural of भवति (bhavati)