भविष्य

Hindi

Etymology

Learned borrowing from Sanskrit भविष्य (bhaviṣya).

Pronunciation

  • (Delhi) IPA(key): /bʱə.ʋɪʂ.jə/, [bʱɐ.ʋɪʃ.jɐ]

Noun

भविष्य • (bhaviṣyam (Urdu spelling بھوشیہ)

  1. the future (that which is yet to happen)
  2. (grammar) future tense
    भविष्यकालbhaviṣyakālfuture tense (less ambiguous)

Declension

Declension of भविष्य (masc cons-stem)
singular plural
direct भविष्य
bhaviṣya
भविष्य
bhaviṣya
oblique भविष्य
bhaviṣya
भविष्यों
bhaviṣyõ
vocative भविष्य
bhaviṣya
भविष्यो
bhaviṣyo

Adjective

भविष्य • (bhaviṣya) (indeclinable, Urdu spelling بھوشیہ)

  1. future

References

Marathi

Etymology

Borrowed from Sanskrit भविष्य (bhaviṣya).

Pronunciation

  • IPA(key): /bʱə.ʋiʂ.jə/

Noun

भविष्य • (bhaviṣyan

  1. future
  2. a prophecy

Declension

Declension of भविष्य (neut cons-stem)
direct
singular
भविष्य
bhaviṣya
direct
plural
भविष्ये, भविष्यं
bhaviṣye, bhaviṣya
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
भविष्य
bhaviṣya
भविष्ये, भविष्यं
bhaviṣye, bhaviṣya
oblique
सामान्यरूप
भविष्या
bhaviṣyā
भविष्यां-
bhaviṣyān-
acc. / dative
द्वितीया / चतुर्थी
भविष्याला
bhaviṣyālā
भविष्यांना
bhaviṣyānnā
ergative भविष्याने, भविष्यानं
bhaviṣyāne, bhaviṣyāna
भविष्यांनी
bhaviṣyānnī
instrumental भविष्याशी
bhaviṣyāśī
भविष्यांशी
bhaviṣyānśī
locative
सप्तमी
भविष्यात
bhaviṣyāt
भविष्यांत
bhaviṣyāt
vocative
संबोधन
भविष्या
bhaviṣyā
भविष्यांनो
bhaviṣyānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of भविष्य (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
भविष्याचा
bhaviṣyāċā
भविष्याचे
bhaviṣyāċe
भविष्याची
bhaviṣyācī
भविष्याच्या
bhaviṣyācā
भविष्याचे, भविष्याचं
bhaviṣyāċe, bhaviṣyāċa
भविष्याची
bhaviṣyācī
भविष्याच्या
bhaviṣyācā
plural subject
अनेकवचनी कर्ता
भविष्यांचा
bhaviṣyānċā
भविष्यांचे
bhaviṣyānċe
भविष्यांची
bhaviṣyāñcī
भविष्यांच्या
bhaviṣyāncā
भविष्यांचे, भविष्यांचं
bhaviṣyānċe, bhaviṣyānċa
भविष्यांची
bhaviṣyāñcī
भविष्यांच्या
bhaviṣyāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Derived terms

  • भविष्यकाळ (bhaviṣyakāḷ, future tense)

See also

  • भावी (bhāvī)

References

  • Berntsen, Maxine (1982–1983) “भविष्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies

Sanskrit

Alternative scripts

Etymology

Back-formation from भविष्यति (bhaviṣyati).

Pronunciation

Noun

भविष्य • (bhaviṣya) stemn

  1. the future (Hariv., Pur.)
    Synonym: भविष्यपुराण (bhaviṣyapurāṇa)

Declension

Neuter a-stem declension of भविष्य
singular dual plural
nominative भविष्यम् (bhaviṣyam) भविष्ये (bhaviṣye) भविष्याणि (bhaviṣyāṇi)
भविष्या¹ (bhaviṣyā¹)
accusative भविष्यम् (bhaviṣyam) भविष्ये (bhaviṣye) भविष्याणि (bhaviṣyāṇi)
भविष्या¹ (bhaviṣyā¹)
instrumental भविष्येण (bhaviṣyeṇa) भविष्याभ्याम् (bhaviṣyābhyām) भविष्यैः (bhaviṣyaiḥ)
भविष्येभिः¹ (bhaviṣyebhiḥ¹)
dative भविष्याय (bhaviṣyāya) भविष्याभ्याम् (bhaviṣyābhyām) भविष्येभ्यः (bhaviṣyebhyaḥ)
ablative भविष्यात् (bhaviṣyāt) भविष्याभ्याम् (bhaviṣyābhyām) भविष्येभ्यः (bhaviṣyebhyaḥ)
genitive भविष्यस्य (bhaviṣyasya) भविष्ययोः (bhaviṣyayoḥ) भविष्याणाम् (bhaviṣyāṇām)
locative भविष्ये (bhaviṣye) भविष्ययोः (bhaviṣyayoḥ) भविष्येषु (bhaviṣyeṣu)
vocative भविष्य (bhaviṣya) भविष्ये (bhaviṣye) भविष्याणि (bhaviṣyāṇi)
भविष्या¹ (bhaviṣyā¹)
  • ¹Vedic

Descendants

Adjective

भविष्य • (bhaviṣya) stem

  1. imminent, impending (to be about to become or come to pass) (MBh., Ka1v.)

Declension

Masculine a-stem declension of भविष्य
singular dual plural
nominative भविष्यः (bhaviṣyaḥ) भविष्यौ (bhaviṣyau)
भविष्या¹ (bhaviṣyā¹)
भविष्याः (bhaviṣyāḥ)
भविष्यासः¹ (bhaviṣyāsaḥ¹)
accusative भविष्यम् (bhaviṣyam) भविष्यौ (bhaviṣyau)
भविष्या¹ (bhaviṣyā¹)
भविष्यान् (bhaviṣyān)
instrumental भविष्येण (bhaviṣyeṇa) भविष्याभ्याम् (bhaviṣyābhyām) भविष्यैः (bhaviṣyaiḥ)
भविष्येभिः¹ (bhaviṣyebhiḥ¹)
dative भविष्याय (bhaviṣyāya) भविष्याभ्याम् (bhaviṣyābhyām) भविष्येभ्यः (bhaviṣyebhyaḥ)
ablative भविष्यात् (bhaviṣyāt) भविष्याभ्याम् (bhaviṣyābhyām) भविष्येभ्यः (bhaviṣyebhyaḥ)
genitive भविष्यस्य (bhaviṣyasya) भविष्ययोः (bhaviṣyayoḥ) भविष्याणाम् (bhaviṣyāṇām)
locative भविष्ये (bhaviṣye) भविष्ययोः (bhaviṣyayoḥ) भविष्येषु (bhaviṣyeṣu)
vocative भविष्य (bhaviṣya) भविष्यौ (bhaviṣyau)
भविष्या¹ (bhaviṣyā¹)
भविष्याः (bhaviṣyāḥ)
भविष्यासः¹ (bhaviṣyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भविष्या
singular dual plural
nominative भविष्या (bhaviṣyā) भविष्ये (bhaviṣye) भविष्याः (bhaviṣyāḥ)
accusative भविष्याम् (bhaviṣyām) भविष्ये (bhaviṣye) भविष्याः (bhaviṣyāḥ)
instrumental भविष्यया (bhaviṣyayā)
भविष्या¹ (bhaviṣyā¹)
भविष्याभ्याम् (bhaviṣyābhyām) भविष्याभिः (bhaviṣyābhiḥ)
dative भविष्यायै (bhaviṣyāyai) भविष्याभ्याम् (bhaviṣyābhyām) भविष्याभ्यः (bhaviṣyābhyaḥ)
ablative भविष्यायाः (bhaviṣyāyāḥ)
भविष्यायै² (bhaviṣyāyai²)
भविष्याभ्याम् (bhaviṣyābhyām) भविष्याभ्यः (bhaviṣyābhyaḥ)
genitive भविष्यायाः (bhaviṣyāyāḥ)
भविष्यायै² (bhaviṣyāyai²)
भविष्ययोः (bhaviṣyayoḥ) भविष्याणाम् (bhaviṣyāṇām)
locative भविष्यायाम् (bhaviṣyāyām) भविष्ययोः (bhaviṣyayoḥ) भविष्यासु (bhaviṣyāsu)
vocative भविष्ये (bhaviṣye) भविष्ये (bhaviṣye) भविष्याः (bhaviṣyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भविष्य
singular dual plural
nominative भविष्यम् (bhaviṣyam) भविष्ये (bhaviṣye) भविष्याणि (bhaviṣyāṇi)
भविष्या¹ (bhaviṣyā¹)
accusative भविष्यम् (bhaviṣyam) भविष्ये (bhaviṣye) भविष्याणि (bhaviṣyāṇi)
भविष्या¹ (bhaviṣyā¹)
instrumental भविष्येण (bhaviṣyeṇa) भविष्याभ्याम् (bhaviṣyābhyām) भविष्यैः (bhaviṣyaiḥ)
भविष्येभिः¹ (bhaviṣyebhiḥ¹)
dative भविष्याय (bhaviṣyāya) भविष्याभ्याम् (bhaviṣyābhyām) भविष्येभ्यः (bhaviṣyebhyaḥ)
ablative भविष्यात् (bhaviṣyāt) भविष्याभ्याम् (bhaviṣyābhyām) भविष्येभ्यः (bhaviṣyebhyaḥ)
genitive भविष्यस्य (bhaviṣyasya) भविष्ययोः (bhaviṣyayoḥ) भविष्याणाम् (bhaviṣyāṇām)
locative भविष्ये (bhaviṣye) भविष्ययोः (bhaviṣyayoḥ) भविष्येषु (bhaviṣyeṣu)
vocative भविष्य (bhaviṣya) भविष्ये (bhaviṣye) भविष्याणि (bhaviṣyāṇi)
भविष्या¹ (bhaviṣyā¹)
  • ¹Vedic

References