भार्गव

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of भृगु (bhṛgu)

Pronunciation

Adjective

भार्गव • (bhārgava) stem

  1. belonging to or coming from Bhrigu.

Declension

Masculine a-stem declension of भार्गव
singular dual plural
nominative भार्गवः (bhārgavaḥ) भार्गवौ (bhārgavau)
भार्गवा¹ (bhārgavā¹)
भार्गवाः (bhārgavāḥ)
भार्गवासः¹ (bhārgavāsaḥ¹)
accusative भार्गवम् (bhārgavam) भार्गवौ (bhārgavau)
भार्गवा¹ (bhārgavā¹)
भार्गवान् (bhārgavān)
instrumental भार्गवेण (bhārgaveṇa) भार्गवाभ्याम् (bhārgavābhyām) भार्गवैः (bhārgavaiḥ)
भार्गवेभिः¹ (bhārgavebhiḥ¹)
dative भार्गवाय (bhārgavāya) भार्गवाभ्याम् (bhārgavābhyām) भार्गवेभ्यः (bhārgavebhyaḥ)
ablative भार्गवात् (bhārgavāt) भार्गवाभ्याम् (bhārgavābhyām) भार्गवेभ्यः (bhārgavebhyaḥ)
genitive भार्गवस्य (bhārgavasya) भार्गवयोः (bhārgavayoḥ) भार्गवाणाम् (bhārgavāṇām)
locative भार्गवे (bhārgave) भार्गवयोः (bhārgavayoḥ) भार्गवेषु (bhārgaveṣu)
vocative भार्गव (bhārgava) भार्गवौ (bhārgavau)
भार्गवा¹ (bhārgavā¹)
भार्गवाः (bhārgavāḥ)
भार्गवासः¹ (bhārgavāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भार्गवा
singular dual plural
nominative भार्गवा (bhārgavā) भार्गवे (bhārgave) भार्गवाः (bhārgavāḥ)
accusative भार्गवाम् (bhārgavām) भार्गवे (bhārgave) भार्गवाः (bhārgavāḥ)
instrumental भार्गवया (bhārgavayā)
भार्गवा¹ (bhārgavā¹)
भार्गवाभ्याम् (bhārgavābhyām) भार्गवाभिः (bhārgavābhiḥ)
dative भार्गवायै (bhārgavāyai) भार्गवाभ्याम् (bhārgavābhyām) भार्गवाभ्यः (bhārgavābhyaḥ)
ablative भार्गवायाः (bhārgavāyāḥ)
भार्गवायै² (bhārgavāyai²)
भार्गवाभ्याम् (bhārgavābhyām) भार्गवाभ्यः (bhārgavābhyaḥ)
genitive भार्गवायाः (bhārgavāyāḥ)
भार्गवायै² (bhārgavāyai²)
भार्गवयोः (bhārgavayoḥ) भार्गवाणाम् (bhārgavāṇām)
locative भार्गवायाम् (bhārgavāyām) भार्गवयोः (bhārgavayoḥ) भार्गवासु (bhārgavāsu)
vocative भार्गवे (bhārgave) भार्गवे (bhārgave) भार्गवाः (bhārgavāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भार्गव
singular dual plural
nominative भार्गवम् (bhārgavam) भार्गवे (bhārgave) भार्गवाणि (bhārgavāṇi)
भार्गवा¹ (bhārgavā¹)
accusative भार्गवम् (bhārgavam) भार्गवे (bhārgave) भार्गवाणि (bhārgavāṇi)
भार्गवा¹ (bhārgavā¹)
instrumental भार्गवेण (bhārgaveṇa) भार्गवाभ्याम् (bhārgavābhyām) भार्गवैः (bhārgavaiḥ)
भार्गवेभिः¹ (bhārgavebhiḥ¹)
dative भार्गवाय (bhārgavāya) भार्गवाभ्याम् (bhārgavābhyām) भार्गवेभ्यः (bhārgavebhyaḥ)
ablative भार्गवात् (bhārgavāt) भार्गवाभ्याम् (bhārgavābhyām) भार्गवेभ्यः (bhārgavebhyaḥ)
genitive भार्गवस्य (bhārgavasya) भार्गवयोः (bhārgavayoḥ) भार्गवाणाम् (bhārgavāṇām)
locative भार्गवे (bhārgave) भार्गवयोः (bhārgavayoḥ) भार्गवेषु (bhārgaveṣu)
vocative भार्गव (bhārgava) भार्गवे (bhārgave) भार्गवाणि (bhārgavāṇi)
भार्गवा¹ (bhārgavā¹)
  • ¹Vedic

Proper noun

भार्गव • (bhārgava) stemm

  1. (Hinduism) a name of Shukra.

Declension

Masculine a-stem declension of भार्गव
singular dual plural
nominative भार्गवः (bhārgavaḥ) भार्गवौ (bhārgavau)
भार्गवा¹ (bhārgavā¹)
भार्गवाः (bhārgavāḥ)
भार्गवासः¹ (bhārgavāsaḥ¹)
accusative भार्गवम् (bhārgavam) भार्गवौ (bhārgavau)
भार्गवा¹ (bhārgavā¹)
भार्गवान् (bhārgavān)
instrumental भार्गवेण (bhārgaveṇa) भार्गवाभ्याम् (bhārgavābhyām) भार्गवैः (bhārgavaiḥ)
भार्गवेभिः¹ (bhārgavebhiḥ¹)
dative भार्गवाय (bhārgavāya) भार्गवाभ्याम् (bhārgavābhyām) भार्गवेभ्यः (bhārgavebhyaḥ)
ablative भार्गवात् (bhārgavāt) भार्गवाभ्याम् (bhārgavābhyām) भार्गवेभ्यः (bhārgavebhyaḥ)
genitive भार्गवस्य (bhārgavasya) भार्गवयोः (bhārgavayoḥ) भार्गवाणाम् (bhārgavāṇām)
locative भार्गवे (bhārgave) भार्गवयोः (bhārgavayoḥ) भार्गवेषु (bhārgaveṣu)
vocative भार्गव (bhārgava) भार्गवौ (bhārgavau)
भार्गवा¹ (bhārgavā¹)
भार्गवाः (bhārgavāḥ)
भार्गवासः¹ (bhārgavāsaḥ¹)
  • ¹Vedic