भार्मन्

Sanskrit

Etymology

From Proto-Indo-Aryan *bʰárma, from Proto-Indo-Iranian *bʰárma, from Proto-Indo-European *bʰérmn̥. Cognate with Proto-Slavic *bèrmę.

Pronunciation

Noun

भार्मन् • (bhā́rman) stemm or n

  1. a board for bearing or holding
  2. table

Declension

Masculine an-stem declension of भार्मन्
singular dual plural
nominative भार्मा (bhā́rmā) भार्माणौ (bhā́rmāṇau)
भार्माणा¹ (bhā́rmāṇā¹)
भार्माणः (bhā́rmāṇaḥ)
accusative भार्माणम् (bhā́rmāṇam) भार्माणौ (bhā́rmāṇau)
भार्माणा¹ (bhā́rmāṇā¹)
भार्मणः (bhā́rmaṇaḥ)
instrumental भार्मणा (bhā́rmaṇā) भार्मभ्याम् (bhā́rmabhyām) भार्मभिः (bhā́rmabhiḥ)
dative भार्मणे (bhā́rmaṇe) भार्मभ्याम् (bhā́rmabhyām) भार्मभ्यः (bhā́rmabhyaḥ)
ablative भार्मणः (bhā́rmaṇaḥ) भार्मभ्याम् (bhā́rmabhyām) भार्मभ्यः (bhā́rmabhyaḥ)
genitive भार्मणः (bhā́rmaṇaḥ) भार्मणोः (bhā́rmaṇoḥ) भार्मणाम् (bhā́rmaṇām)
locative भार्मणि (bhā́rmaṇi)
भार्मन्¹ (bhā́rman¹)
भार्मणोः (bhā́rmaṇoḥ) भार्मसु (bhā́rmasu)
vocative भार्मन् (bhā́rman) भार्माणौ (bhā́rmāṇau)
भार्माणा¹ (bhā́rmāṇā¹)
भार्माणः (bhā́rmāṇaḥ)
  • ¹Vedic
Neuter an-stem declension of भार्मन्
singular dual plural
nominative भार्म (bhā́rma) भार्मणी (bhā́rmaṇī) भार्माणि (bhā́rmāṇi)
भार्म¹ (bhā́rma¹)
भार्मा¹ (bhā́rmā¹)
accusative भार्म (bhā́rma) भार्मणी (bhā́rmaṇī) भार्माणि (bhā́rmāṇi)
भार्म¹ (bhā́rma¹)
भार्मा¹ (bhā́rmā¹)
instrumental भार्मणा (bhā́rmaṇā) भार्मभ्याम् (bhā́rmabhyām) भार्मभिः (bhā́rmabhiḥ)
dative भार्मणे (bhā́rmaṇe) भार्मभ्याम् (bhā́rmabhyām) भार्मभ्यः (bhā́rmabhyaḥ)
ablative भार्मणः (bhā́rmaṇaḥ) भार्मभ्याम् (bhā́rmabhyām) भार्मभ्यः (bhā́rmabhyaḥ)
genitive भार्मणः (bhā́rmaṇaḥ) भार्मणोः (bhā́rmaṇoḥ) भार्मणाम् (bhā́rmaṇām)
locative भार्मणि (bhā́rmaṇi)
भार्मन्¹ (bhā́rman¹)
भार्मणोः (bhā́rmaṇoḥ) भार्मसु (bhā́rmasu)
vocative भार्मन् (bhā́rman)
भार्म (bhā́rma)
भार्मणी (bhā́rmaṇī) भार्माणि (bhā́rmāṇi)
भार्म¹ (bhā́rma¹)
भार्मा¹ (bhā́rmā¹)
  • ¹Vedic