भार्मन्
Sanskrit
Etymology
From Proto-Indo-Aryan *bʰárma, from Proto-Indo-Iranian *bʰárma, from Proto-Indo-European *bʰérmn̥. Cognate with Proto-Slavic *bèrmę.
Pronunciation
- (Vedic) IPA(key): /bʱɑ́ːɾ.mɐn/
- (Classical Sanskrit) IPA(key): /bʱɑːɾ.mɐn̪/
Noun
भार्मन् • (bhā́rman) stem, m or n
- a board for bearing or holding
- table
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | भार्मा (bhā́rmā) | भार्माणौ (bhā́rmāṇau) भार्माणा¹ (bhā́rmāṇā¹) |
भार्माणः (bhā́rmāṇaḥ) |
| accusative | भार्माणम् (bhā́rmāṇam) | भार्माणौ (bhā́rmāṇau) भार्माणा¹ (bhā́rmāṇā¹) |
भार्मणः (bhā́rmaṇaḥ) |
| instrumental | भार्मणा (bhā́rmaṇā) | भार्मभ्याम् (bhā́rmabhyām) | भार्मभिः (bhā́rmabhiḥ) |
| dative | भार्मणे (bhā́rmaṇe) | भार्मभ्याम् (bhā́rmabhyām) | भार्मभ्यः (bhā́rmabhyaḥ) |
| ablative | भार्मणः (bhā́rmaṇaḥ) | भार्मभ्याम् (bhā́rmabhyām) | भार्मभ्यः (bhā́rmabhyaḥ) |
| genitive | भार्मणः (bhā́rmaṇaḥ) | भार्मणोः (bhā́rmaṇoḥ) | भार्मणाम् (bhā́rmaṇām) |
| locative | भार्मणि (bhā́rmaṇi) भार्मन्¹ (bhā́rman¹) |
भार्मणोः (bhā́rmaṇoḥ) | भार्मसु (bhā́rmasu) |
| vocative | भार्मन् (bhā́rman) | भार्माणौ (bhā́rmāṇau) भार्माणा¹ (bhā́rmāṇā¹) |
भार्माणः (bhā́rmāṇaḥ) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | भार्म (bhā́rma) | भार्मणी (bhā́rmaṇī) | भार्माणि (bhā́rmāṇi) भार्म¹ (bhā́rma¹) भार्मा¹ (bhā́rmā¹) |
| accusative | भार्म (bhā́rma) | भार्मणी (bhā́rmaṇī) | भार्माणि (bhā́rmāṇi) भार्म¹ (bhā́rma¹) भार्मा¹ (bhā́rmā¹) |
| instrumental | भार्मणा (bhā́rmaṇā) | भार्मभ्याम् (bhā́rmabhyām) | भार्मभिः (bhā́rmabhiḥ) |
| dative | भार्मणे (bhā́rmaṇe) | भार्मभ्याम् (bhā́rmabhyām) | भार्मभ्यः (bhā́rmabhyaḥ) |
| ablative | भार्मणः (bhā́rmaṇaḥ) | भार्मभ्याम् (bhā́rmabhyām) | भार्मभ्यः (bhā́rmabhyaḥ) |
| genitive | भार्मणः (bhā́rmaṇaḥ) | भार्मणोः (bhā́rmaṇoḥ) | भार्मणाम् (bhā́rmaṇām) |
| locative | भार्मणि (bhā́rmaṇi) भार्मन्¹ (bhā́rman¹) |
भार्मणोः (bhā́rmaṇoḥ) | भार्मसु (bhā́rmasu) |
| vocative | भार्मन् (bhā́rman) भार्म (bhā́rma) |
भार्मणी (bhā́rmaṇī) | भार्माणि (bhā́rmāṇi) भार्म¹ (bhā́rma¹) भार्मा¹ (bhā́rmā¹) |
- ¹Vedic