भावज्ञा

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

भावज्ञा • (bhāvajñā) stemf

  1. foxtail millet (Setaria italica, syn. Panicum italicum)

Declension

Feminine ā-stem declension of भावज्ञा
singular dual plural
nominative भावज्ञा (bhāvajñā) भावज्ञे (bhāvajñe) भावज्ञाः (bhāvajñāḥ)
accusative भावज्ञाम् (bhāvajñām) भावज्ञे (bhāvajñe) भावज्ञाः (bhāvajñāḥ)
instrumental भावज्ञया (bhāvajñayā)
भावज्ञा¹ (bhāvajñā¹)
भावज्ञाभ्याम् (bhāvajñābhyām) भावज्ञाभिः (bhāvajñābhiḥ)
dative भावज्ञायै (bhāvajñāyai) भावज्ञाभ्याम् (bhāvajñābhyām) भावज्ञाभ्यः (bhāvajñābhyaḥ)
ablative भावज्ञायाः (bhāvajñāyāḥ)
भावज्ञायै² (bhāvajñāyai²)
भावज्ञाभ्याम् (bhāvajñābhyām) भावज्ञाभ्यः (bhāvajñābhyaḥ)
genitive भावज्ञायाः (bhāvajñāyāḥ)
भावज्ञायै² (bhāvajñāyai²)
भावज्ञयोः (bhāvajñayoḥ) भावज्ञानाम् (bhāvajñānām)
locative भावज्ञायाम् (bhāvajñāyām) भावज्ञयोः (bhāvajñayoḥ) भावज्ञासु (bhāvajñāsu)
vocative भावज्ञे (bhāvajñe) भावज्ञे (bhāvajñe) भावज्ञाः (bhāvajñāḥ)
  • ¹Vedic
  • ²Brāhmaṇas