भावज्ञा
Sanskrit
Etymology
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Pronunciation
- (Vedic) IPA(key): /bʱɑː.ʋɐd͡ʑ.ɲɑː/
- (Classical Sanskrit) IPA(key): /bʱɑː.ʋɐd͡ʑ.ɲɑː/
Noun
भावज्ञा • (bhāvajñā) stem, f
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | भावज्ञा (bhāvajñā) | भावज्ञे (bhāvajñe) | भावज्ञाः (bhāvajñāḥ) |
| accusative | भावज्ञाम् (bhāvajñām) | भावज्ञे (bhāvajñe) | भावज्ञाः (bhāvajñāḥ) |
| instrumental | भावज्ञया (bhāvajñayā) भावज्ञा¹ (bhāvajñā¹) |
भावज्ञाभ्याम् (bhāvajñābhyām) | भावज्ञाभिः (bhāvajñābhiḥ) |
| dative | भावज्ञायै (bhāvajñāyai) | भावज्ञाभ्याम् (bhāvajñābhyām) | भावज्ञाभ्यः (bhāvajñābhyaḥ) |
| ablative | भावज्ञायाः (bhāvajñāyāḥ) भावज्ञायै² (bhāvajñāyai²) |
भावज्ञाभ्याम् (bhāvajñābhyām) | भावज्ञाभ्यः (bhāvajñābhyaḥ) |
| genitive | भावज्ञायाः (bhāvajñāyāḥ) भावज्ञायै² (bhāvajñāyai²) |
भावज्ञयोः (bhāvajñayoḥ) | भावज्ञानाम् (bhāvajñānām) |
| locative | भावज्ञायाम् (bhāvajñāyām) | भावज्ञयोः (bhāvajñayoḥ) | भावज्ञासु (bhāvajñāsu) |
| vocative | भावज्ञे (bhāvajñe) | भावज्ञे (bhāvajñe) | भावज्ञाः (bhāvajñāḥ) |
- ¹Vedic
- ²Brāhmaṇas