भाषित

Sanskrit

Participle

भाषित • (bhāṣita)

  1. past participle of भाषति (bhāṣati); spoken, said, uttered

Adjective

भाषित • (bhāṣita) stem

  1. spoken, said, uttered

Declension

Masculine a-stem declension of भाषित
singular dual plural
nominative भाषितः (bhāṣitaḥ) भाषितौ (bhāṣitau)
भाषिता¹ (bhāṣitā¹)
भाषिताः (bhāṣitāḥ)
भाषितासः¹ (bhāṣitāsaḥ¹)
accusative भाषितम् (bhāṣitam) भाषितौ (bhāṣitau)
भाषिता¹ (bhāṣitā¹)
भाषितान् (bhāṣitān)
instrumental भाषितेन (bhāṣitena) भाषिताभ्याम् (bhāṣitābhyām) भाषितैः (bhāṣitaiḥ)
भाषितेभिः¹ (bhāṣitebhiḥ¹)
dative भाषिताय (bhāṣitāya) भाषिताभ्याम् (bhāṣitābhyām) भाषितेभ्यः (bhāṣitebhyaḥ)
ablative भाषितात् (bhāṣitāt) भाषिताभ्याम् (bhāṣitābhyām) भाषितेभ्यः (bhāṣitebhyaḥ)
genitive भाषितस्य (bhāṣitasya) भाषितयोः (bhāṣitayoḥ) भाषितानाम् (bhāṣitānām)
locative भाषिते (bhāṣite) भाषितयोः (bhāṣitayoḥ) भाषितेषु (bhāṣiteṣu)
vocative भाषित (bhāṣita) भाषितौ (bhāṣitau)
भाषिता¹ (bhāṣitā¹)
भाषिताः (bhāṣitāḥ)
भाषितासः¹ (bhāṣitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भाषिता
singular dual plural
nominative भाषिता (bhāṣitā) भाषिते (bhāṣite) भाषिताः (bhāṣitāḥ)
accusative भाषिताम् (bhāṣitām) भाषिते (bhāṣite) भाषिताः (bhāṣitāḥ)
instrumental भाषितया (bhāṣitayā)
भाषिता¹ (bhāṣitā¹)
भाषिताभ्याम् (bhāṣitābhyām) भाषिताभिः (bhāṣitābhiḥ)
dative भाषितायै (bhāṣitāyai) भाषिताभ्याम् (bhāṣitābhyām) भाषिताभ्यः (bhāṣitābhyaḥ)
ablative भाषितायाः (bhāṣitāyāḥ)
भाषितायै² (bhāṣitāyai²)
भाषिताभ्याम् (bhāṣitābhyām) भाषिताभ्यः (bhāṣitābhyaḥ)
genitive भाषितायाः (bhāṣitāyāḥ)
भाषितायै² (bhāṣitāyai²)
भाषितयोः (bhāṣitayoḥ) भाषितानाम् (bhāṣitānām)
locative भाषितायाम् (bhāṣitāyām) भाषितयोः (bhāṣitayoḥ) भाषितासु (bhāṣitāsu)
vocative भाषिते (bhāṣite) भाषिते (bhāṣite) भाषिताः (bhāṣitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भाषित
singular dual plural
nominative भाषितम् (bhāṣitam) भाषिते (bhāṣite) भाषितानि (bhāṣitāni)
भाषिता¹ (bhāṣitā¹)
accusative भाषितम् (bhāṣitam) भाषिते (bhāṣite) भाषितानि (bhāṣitāni)
भाषिता¹ (bhāṣitā¹)
instrumental भाषितेन (bhāṣitena) भाषिताभ्याम् (bhāṣitābhyām) भाषितैः (bhāṣitaiḥ)
भाषितेभिः¹ (bhāṣitebhiḥ¹)
dative भाषिताय (bhāṣitāya) भाषिताभ्याम् (bhāṣitābhyām) भाषितेभ्यः (bhāṣitebhyaḥ)
ablative भाषितात् (bhāṣitāt) भाषिताभ्याम् (bhāṣitābhyām) भाषितेभ्यः (bhāṣitebhyaḥ)
genitive भाषितस्य (bhāṣitasya) भाषितयोः (bhāṣitayoḥ) भाषितानाम् (bhāṣitānām)
locative भाषिते (bhāṣite) भाषितयोः (bhāṣitayoḥ) भाषितेषु (bhāṣiteṣu)
vocative भाषित (bhāṣita) भाषिते (bhāṣite) भाषितानि (bhāṣitāni)
भाषिता¹ (bhāṣitā¹)
  • ¹Vedic

Noun

भाषित • (bhāṣita) stemn

  1. speech, language, talk
Neuter a-stem declension of भाषित
singular dual plural
nominative भाषितम् (bhāṣitam) भाषिते (bhāṣite) भाषितानि (bhāṣitāni)
भाषिता¹ (bhāṣitā¹)
accusative भाषितम् (bhāṣitam) भाषिते (bhāṣite) भाषितानि (bhāṣitāni)
भाषिता¹ (bhāṣitā¹)
instrumental भाषितेन (bhāṣitena) भाषिताभ्याम् (bhāṣitābhyām) भाषितैः (bhāṣitaiḥ)
भाषितेभिः¹ (bhāṣitebhiḥ¹)
dative भाषिताय (bhāṣitāya) भाषिताभ्याम् (bhāṣitābhyām) भाषितेभ्यः (bhāṣitebhyaḥ)
ablative भाषितात् (bhāṣitāt) भाषिताभ्याम् (bhāṣitābhyām) भाषितेभ्यः (bhāṣitebhyaḥ)
genitive भाषितस्य (bhāṣitasya) भाषितयोः (bhāṣitayoḥ) भाषितानाम् (bhāṣitānām)
locative भाषिते (bhāṣite) भाषितयोः (bhāṣitayoḥ) भाषितेषु (bhāṣiteṣu)
vocative भाषित (bhāṣita) भाषिते (bhāṣite) भाषितानि (bhāṣitāni)
भाषिता¹ (bhāṣitā¹)
  • ¹Vedic

Descendants

  • Old Javanese: wasita
    • > Javanese: ꦮꦱꦶꦠ (wasita) (inherited)