भास्वर

Hindi

Chemical element
भा
Previous: सैकता (saiktā) (सै)
Next: गंधक (gandhak) (गं)

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Delhi) IPA(key): /bʱɑːs.ʋəɾ/, [bʱäːs.ʋɐɾ]

Noun

भास्वर • (bhāsvarm (Urdu spelling بھاسور)

  1. phosphorus
    Synonym: फास्फोरस (phāsphoras)

Declension

Declension of भास्वर (masc cons-stem)
singular plural
direct भास्वर
bhāsvar
भास्वर
bhāsvar
oblique भास्वर
bhāsvar
भास्वरों
bhāsvarõ
vocative भास्वर
bhāsvar
भास्वरो
bhāsvaro

Sanskrit

Alternative scripts

Etymology

भास् (bhās) +‎ -वर (-vara)

Pronunciation

Adjective

भास्वर • (bhāsvará) stem

  1. shining, luminous

Declension

Masculine a-stem declension of भास्वर
singular dual plural
nominative भास्वरः (bhāsvaraḥ) भास्वरौ (bhāsvarau)
भास्वरा¹ (bhāsvarā¹)
भास्वराः (bhāsvarāḥ)
भास्वरासः¹ (bhāsvarāsaḥ¹)
accusative भास्वरम् (bhāsvaram) भास्वरौ (bhāsvarau)
भास्वरा¹ (bhāsvarā¹)
भास्वरान् (bhāsvarān)
instrumental भास्वरेण (bhāsvareṇa) भास्वराभ्याम् (bhāsvarābhyām) भास्वरैः (bhāsvaraiḥ)
भास्वरेभिः¹ (bhāsvarebhiḥ¹)
dative भास्वराय (bhāsvarāya) भास्वराभ्याम् (bhāsvarābhyām) भास्वरेभ्यः (bhāsvarebhyaḥ)
ablative भास्वरात् (bhāsvarāt) भास्वराभ्याम् (bhāsvarābhyām) भास्वरेभ्यः (bhāsvarebhyaḥ)
genitive भास्वरस्य (bhāsvarasya) भास्वरयोः (bhāsvarayoḥ) भास्वराणाम् (bhāsvarāṇām)
locative भास्वरे (bhāsvare) भास्वरयोः (bhāsvarayoḥ) भास्वरेषु (bhāsvareṣu)
vocative भास्वर (bhāsvara) भास्वरौ (bhāsvarau)
भास्वरा¹ (bhāsvarā¹)
भास्वराः (bhāsvarāḥ)
भास्वरासः¹ (bhāsvarāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भास्वरा
singular dual plural
nominative भास्वरा (bhāsvarā) भास्वरे (bhāsvare) भास्वराः (bhāsvarāḥ)
accusative भास्वराम् (bhāsvarām) भास्वरे (bhāsvare) भास्वराः (bhāsvarāḥ)
instrumental भास्वरया (bhāsvarayā)
भास्वरा¹ (bhāsvarā¹)
भास्वराभ्याम् (bhāsvarābhyām) भास्वराभिः (bhāsvarābhiḥ)
dative भास्वरायै (bhāsvarāyai) भास्वराभ्याम् (bhāsvarābhyām) भास्वराभ्यः (bhāsvarābhyaḥ)
ablative भास्वरायाः (bhāsvarāyāḥ)
भास्वरायै² (bhāsvarāyai²)
भास्वराभ्याम् (bhāsvarābhyām) भास्वराभ्यः (bhāsvarābhyaḥ)
genitive भास्वरायाः (bhāsvarāyāḥ)
भास्वरायै² (bhāsvarāyai²)
भास्वरयोः (bhāsvarayoḥ) भास्वराणाम् (bhāsvarāṇām)
locative भास्वरायाम् (bhāsvarāyām) भास्वरयोः (bhāsvarayoḥ) भास्वरासु (bhāsvarāsu)
vocative भास्वरे (bhāsvare) भास्वरे (bhāsvare) भास्वराः (bhāsvarāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भास्वर
singular dual plural
nominative भास्वरम् (bhāsvaram) भास्वरे (bhāsvare) भास्वराणि (bhāsvarāṇi)
भास्वरा¹ (bhāsvarā¹)
accusative भास्वरम् (bhāsvaram) भास्वरे (bhāsvare) भास्वराणि (bhāsvarāṇi)
भास्वरा¹ (bhāsvarā¹)
instrumental भास्वरेण (bhāsvareṇa) भास्वराभ्याम् (bhāsvarābhyām) भास्वरैः (bhāsvaraiḥ)
भास्वरेभिः¹ (bhāsvarebhiḥ¹)
dative भास्वराय (bhāsvarāya) भास्वराभ्याम् (bhāsvarābhyām) भास्वरेभ्यः (bhāsvarebhyaḥ)
ablative भास्वरात् (bhāsvarāt) भास्वराभ्याम् (bhāsvarābhyām) भास्वरेभ्यः (bhāsvarebhyaḥ)
genitive भास्वरस्य (bhāsvarasya) भास्वरयोः (bhāsvarayoḥ) भास्वराणाम् (bhāsvarāṇām)
locative भास्वरे (bhāsvare) भास्वरयोः (bhāsvarayoḥ) भास्वरेषु (bhāsvareṣu)
vocative भास्वर (bhāsvara) भास्वरे (bhāsvare) भास्वराणि (bhāsvarāṇi)
भास्वरा¹ (bhāsvarā¹)
  • ¹Vedic

Descendants

  • Bengali: ভাস্বর (bhaśśor)

References