भिक्षुणी

Hindi

Etymology

Borrowed from Sanskrit भिक्षुणी (bhikṣuṇī).

Noun

भिक्षुणी • (bhikṣuṇīf

  1. Buddhist nun

Declension

Declension of भिक्षुणी (fem ī-stem)
singular plural
direct भिक्षुणी
bhikṣuṇī
भिक्षुणियाँ
bhikṣuṇiyā̃
oblique भिक्षुणी
bhikṣuṇī
भिक्षुणियों
bhikṣuṇiyõ
vocative भिक्षुणी
bhikṣuṇī
भिक्षुणियो
bhikṣuṇiyo

Sanskrit

Alternative forms

Etymology

भिक्षु (bhikṣu) +‎ -णी (-ṇī).

Noun

भिक्षुणी • (bhikṣuṇī) stemf

  1. Buddhist nun

Declension

Feminine ī-stem declension of भिक्षुणी
singular dual plural
nominative भिक्षुणी (bhikṣuṇī) भिक्षुण्यौ (bhikṣuṇyau) भिक्षुण्यः (bhikṣuṇyaḥ)
accusative भिक्षुणीम् (bhikṣuṇīm) भिक्षुण्यौ (bhikṣuṇyau) भिक्षुणीः (bhikṣuṇīḥ)
instrumental भिक्षुण्या (bhikṣuṇyā) भिक्षुणीभ्याम् (bhikṣuṇībhyām) भिक्षुणीभिः (bhikṣuṇībhiḥ)
dative भिक्षुण्यै (bhikṣuṇyai) भिक्षुणीभ्याम् (bhikṣuṇībhyām) भिक्षुणीभ्यः (bhikṣuṇībhyaḥ)
ablative भिक्षुण्याः (bhikṣuṇyāḥ) भिक्षुणीभ्याम् (bhikṣuṇībhyām) भिक्षुणीभ्यः (bhikṣuṇībhyaḥ)
genitive भिक्षुण्याः (bhikṣuṇyāḥ) भिक्षुण्योः (bhikṣuṇyoḥ) भिक्षुणीनाम् (bhikṣuṇīnām)
locative भिक्षुण्याम् (bhikṣuṇyām) भिक्षुण्योः (bhikṣuṇyoḥ) भिक्षुणीषु (bhikṣuṇīṣu)
vocative भिक्षुणि (bhikṣuṇi) भिक्षुण्यौ (bhikṣuṇyau) भिक्षुण्यः (bhikṣuṇyaḥ)

Descendants

  • Manchu: ᠪᡳᡴᠴᡠᠨᡳ (bikcuni)
  • Pali: bhikkhunī