भूरि
Sanskrit
Etymology
From Proto-Indo-Iranian *bʰúHriš. Compare Avestan 𐬠𐬏𐬌𐬭𐬌 (būiri).
Pronunciation
- (Vedic) IPA(key): /bʱúː.ɾi/
- (Classical Sanskrit) IPA(key): /bʱuː.ɾi/
Adjective
भूरि • (bhū́ri) stem
- many, plentiful, numerous
- c. 1500 BCE – 1000 BCE, Ṛgveda 10.48.7:
- खले॒ न प॒र्षान् प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥
- khále ná parṣā́npráti hanmi bhū́ri kím mā nindanti śátravo’nindrā́ḥ
- Like many sheaves upon the threshing floor I thrash them. How can my foes, those without Indra on their side, revile me?
- खले॒ न प॒र्षान् प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥
- much
- frequent
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | भूरिः (bhū́riḥ) | भूरी (bhū́rī) | भूरयः (bhū́rayaḥ) |
| accusative | भूरिम् (bhū́rim) | भूरी (bhū́rī) | भूरीन् (bhū́rīn) |
| instrumental | भूरिणा (bhū́riṇā) भूर्या¹ (bhū́ryā¹) |
भूरिभ्याम् (bhū́ribhyām) | भूरिभिः (bhū́ribhiḥ) |
| dative | भूरये (bhū́raye) | भूरिभ्याम् (bhū́ribhyām) | भूरिभ्यः (bhū́ribhyaḥ) |
| ablative | भूरेः (bhū́reḥ) भूर्यः¹ (bhū́ryaḥ¹) |
भूरिभ्याम् (bhū́ribhyām) | भूरिभ्यः (bhū́ribhyaḥ) |
| genitive | भूरेः (bhū́reḥ) भूर्यः¹ (bhū́ryaḥ¹) |
भूर्योः (bhū́ryoḥ) | भूरीणाम् (bhū́rīṇām) |
| locative | भूरौ (bhū́rau) भूरा¹ (bhū́rā¹) |
भूर्योः (bhū́ryoḥ) | भूरिषु (bhū́riṣu) |
| vocative | भूरे (bhū́re) | भूरी (bhū́rī) | भूरयः (bhū́rayaḥ) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | भूरिः (bhū́riḥ) | भूरी (bhū́rī) | भूरयः (bhū́rayaḥ) |
| accusative | भूरिम् (bhū́rim) | भूरी (bhū́rī) | भूरीः (bhū́rīḥ) |
| instrumental | भूर्या (bhū́ryā) भूरी¹ (bhū́rī¹) |
भूरिभ्याम् (bhū́ribhyām) | भूरिभिः (bhū́ribhiḥ) |
| dative | भूरये (bhū́raye) भूर्यै² (bhū́ryai²) भूरी¹ (bhū́rī¹) |
भूरिभ्याम् (bhū́ribhyām) | भूरिभ्यः (bhū́ribhyaḥ) |
| ablative | भूरेः (bhū́reḥ) भूर्याः² (bhū́ryāḥ²) भूर्यै³ (bhū́ryai³) |
भूरिभ्याम् (bhū́ribhyām) | भूरिभ्यः (bhū́ribhyaḥ) |
| genitive | भूरेः (bhū́reḥ) भूर्याः² (bhū́ryāḥ²) भूर्यै³ (bhū́ryai³) |
भूर्योः (bhū́ryoḥ) | भूरीणाम् (bhū́rīṇām) |
| locative | भूरौ (bhū́rau) भूर्याम्² (bhū́ryām²) भूरा¹ (bhū́rā¹) |
भूर्योः (bhū́ryoḥ) | भूरिषु (bhū́riṣu) |
| vocative | भूरे (bhū́re) | भूरी (bhū́rī) | भूरयः (bhū́rayaḥ) |
- ¹Vedic
- ²Later Sanskrit
- ³Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | भूरि (bhū́ri) | भूरिणी (bhū́riṇī) | भूरीणि (bhū́rīṇi) भूरि¹ (bhū́ri¹) भूरी¹ (bhū́rī¹) |
| accusative | भूरि (bhū́ri) | भूरिणी (bhū́riṇī) | भूरीणि (bhū́rīṇi) भूरि¹ (bhū́ri¹) भूरी¹ (bhū́rī¹) |
| instrumental | भूरिणा (bhū́riṇā) भूर्या¹ (bhū́ryā¹) |
भूरिभ्याम् (bhū́ribhyām) | भूरिभिः (bhū́ribhiḥ) |
| dative | भूरिणे (bhū́riṇe) भूरये (bhū́raye) |
भूरिभ्याम् (bhū́ribhyām) | भूरिभ्यः (bhū́ribhyaḥ) |
| ablative | भूरिणः (bhū́riṇaḥ) भूरेः (bhū́reḥ) |
भूरिभ्याम् (bhū́ribhyām) | भूरिभ्यः (bhū́ribhyaḥ) |
| genitive | भूरिणः (bhū́riṇaḥ) भूरेः (bhū́reḥ) |
भूरिणोः (bhū́riṇoḥ) भूर्योः (bhū́ryoḥ) |
भूरीणाम् (bhū́rīṇām) |
| locative | भूरिणि (bhū́riṇi) भूरौ (bhū́rau) भूरा¹ (bhū́rā¹) |
भूरिणोः (bhū́riṇoḥ) भूर्योः (bhū́ryoḥ) |
भूरिषु (bhū́riṣu) |
| vocative | भूरि (bhū́ri) भूरे (bhū́re) |
भूरिणी (bhū́riṇī) | भूरीणि (bhū́rīṇi) भूरि¹ (bhū́ri¹) भूरी¹ (bhū́rī¹) |
- ¹Vedic
References
- Monier Williams (1899) “भूरि”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 764, column 1.