भूरि

Sanskrit

Etymology

From Proto-Indo-Iranian *bʰúHriš. Compare Avestan 𐬠𐬏𐬌𐬭𐬌 (iri).

Pronunciation

Adjective

भूरि • (bhū́ri) stem

  1. many, plentiful, numerous
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.48.7:
      खले॒ न प॒र्षान् प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥
      khále ná parṣā́npráti hanmi bhū́ri kím mā nindanti śátravo’nindrā́ḥ
      Like many sheaves upon the threshing floor I thrash them. How can my foes, those without Indra on their side, revile me?
  2. much
  3. frequent

Declension

Masculine i-stem declension of भूरि
singular dual plural
nominative भूरिः (bhū́riḥ) भूरी (bhū́rī) भूरयः (bhū́rayaḥ)
accusative भूरिम् (bhū́rim) भूरी (bhū́rī) भूरीन् (bhū́rīn)
instrumental भूरिणा (bhū́riṇā)
भूर्या¹ (bhū́ryā¹)
भूरिभ्याम् (bhū́ribhyām) भूरिभिः (bhū́ribhiḥ)
dative भूरये (bhū́raye) भूरिभ्याम् (bhū́ribhyām) भूरिभ्यः (bhū́ribhyaḥ)
ablative भूरेः (bhū́reḥ)
भूर्यः¹ (bhū́ryaḥ¹)
भूरिभ्याम् (bhū́ribhyām) भूरिभ्यः (bhū́ribhyaḥ)
genitive भूरेः (bhū́reḥ)
भूर्यः¹ (bhū́ryaḥ¹)
भूर्योः (bhū́ryoḥ) भूरीणाम् (bhū́rīṇām)
locative भूरौ (bhū́rau)
भूरा¹ (bhū́rā¹)
भूर्योः (bhū́ryoḥ) भूरिषु (bhū́riṣu)
vocative भूरे (bhū́re) भूरी (bhū́rī) भूरयः (bhū́rayaḥ)
  • ¹Vedic
Feminine i-stem declension of भूरि
singular dual plural
nominative भूरिः (bhū́riḥ) भूरी (bhū́rī) भूरयः (bhū́rayaḥ)
accusative भूरिम् (bhū́rim) भूरी (bhū́rī) भूरीः (bhū́rīḥ)
instrumental भूर्या (bhū́ryā)
भूरी¹ (bhū́rī¹)
भूरिभ्याम् (bhū́ribhyām) भूरिभिः (bhū́ribhiḥ)
dative भूरये (bhū́raye)
भूर्यै² (bhū́ryai²)
भूरी¹ (bhū́rī¹)
भूरिभ्याम् (bhū́ribhyām) भूरिभ्यः (bhū́ribhyaḥ)
ablative भूरेः (bhū́reḥ)
भूर्याः² (bhū́ryāḥ²)
भूर्यै³ (bhū́ryai³)
भूरिभ्याम् (bhū́ribhyām) भूरिभ्यः (bhū́ribhyaḥ)
genitive भूरेः (bhū́reḥ)
भूर्याः² (bhū́ryāḥ²)
भूर्यै³ (bhū́ryai³)
भूर्योः (bhū́ryoḥ) भूरीणाम् (bhū́rīṇām)
locative भूरौ (bhū́rau)
भूर्याम्² (bhū́ryām²)
भूरा¹ (bhū́rā¹)
भूर्योः (bhū́ryoḥ) भूरिषु (bhū́riṣu)
vocative भूरे (bhū́re) भूरी (bhū́rī) भूरयः (bhū́rayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of भूरि
singular dual plural
nominative भूरि (bhū́ri) भूरिणी (bhū́riṇī) भूरीणि (bhū́rīṇi)
भूरि¹ (bhū́ri¹)
भूरी¹ (bhū́rī¹)
accusative भूरि (bhū́ri) भूरिणी (bhū́riṇī) भूरीणि (bhū́rīṇi)
भूरि¹ (bhū́ri¹)
भूरी¹ (bhū́rī¹)
instrumental भूरिणा (bhū́riṇā)
भूर्या¹ (bhū́ryā¹)
भूरिभ्याम् (bhū́ribhyām) भूरिभिः (bhū́ribhiḥ)
dative भूरिणे (bhū́riṇe)
भूरये (bhū́raye)
भूरिभ्याम् (bhū́ribhyām) भूरिभ्यः (bhū́ribhyaḥ)
ablative भूरिणः (bhū́riṇaḥ)
भूरेः (bhū́reḥ)
भूरिभ्याम् (bhū́ribhyām) भूरिभ्यः (bhū́ribhyaḥ)
genitive भूरिणः (bhū́riṇaḥ)
भूरेः (bhū́reḥ)
भूरिणोः (bhū́riṇoḥ)
भूर्योः (bhū́ryoḥ)
भूरीणाम् (bhū́rīṇām)
locative भूरिणि (bhū́riṇi)
भूरौ (bhū́rau)
भूरा¹ (bhū́rā¹)
भूरिणोः (bhū́riṇoḥ)
भूर्योः (bhū́ryoḥ)
भूरिषु (bhū́riṣu)
vocative भूरि (bhū́ri)
भूरे (bhū́re)
भूरिणी (bhū́riṇī) भूरीणि (bhū́rīṇi)
भूरि¹ (bhū́ri¹)
भूरी¹ (bhū́rī¹)
  • ¹Vedic

References