भूषण

Sanskrit

Alternative scripts

Etymology

    From the root भूष् (bhūṣ, to adorn, embellish).

    Pronunciation

    Adjective

    भूषण • (bhūṣaṇa) stem

    1. decorating, ornating, embellishing

    Declension

    Masculine a-stem declension of भूषण
    singular dual plural
    nominative भूषणः (bhūṣaṇaḥ) भूषणौ (bhūṣaṇau)
    भूषणा¹ (bhūṣaṇā¹)
    भूषणाः (bhūṣaṇāḥ)
    भूषणासः¹ (bhūṣaṇāsaḥ¹)
    accusative भूषणम् (bhūṣaṇam) भूषणौ (bhūṣaṇau)
    भूषणा¹ (bhūṣaṇā¹)
    भूषणान् (bhūṣaṇān)
    instrumental भूषणेन (bhūṣaṇena) भूषणाभ्याम् (bhūṣaṇābhyām) भूषणैः (bhūṣaṇaiḥ)
    भूषणेभिः¹ (bhūṣaṇebhiḥ¹)
    dative भूषणाय (bhūṣaṇāya) भूषणाभ्याम् (bhūṣaṇābhyām) भूषणेभ्यः (bhūṣaṇebhyaḥ)
    ablative भूषणात् (bhūṣaṇāt) भूषणाभ्याम् (bhūṣaṇābhyām) भूषणेभ्यः (bhūṣaṇebhyaḥ)
    genitive भूषणस्य (bhūṣaṇasya) भूषणयोः (bhūṣaṇayoḥ) भूषणानाम् (bhūṣaṇānām)
    locative भूषणे (bhūṣaṇe) भूषणयोः (bhūṣaṇayoḥ) भूषणेषु (bhūṣaṇeṣu)
    vocative भूषण (bhūṣaṇa) भूषणौ (bhūṣaṇau)
    भूषणा¹ (bhūṣaṇā¹)
    भूषणाः (bhūṣaṇāḥ)
    भूषणासः¹ (bhūṣaṇāsaḥ¹)
    • ¹Vedic
    Feminine ī-stem declension of भूषणी
    singular dual plural
    nominative भूषणी (bhūṣaṇī) भूषण्यौ (bhūṣaṇyau)
    भूषणी¹ (bhūṣaṇī¹)
    भूषण्यः (bhūṣaṇyaḥ)
    भूषणीः¹ (bhūṣaṇīḥ¹)
    accusative भूषणीम् (bhūṣaṇīm) भूषण्यौ (bhūṣaṇyau)
    भूषणी¹ (bhūṣaṇī¹)
    भूषणीः (bhūṣaṇīḥ)
    instrumental भूषण्या (bhūṣaṇyā) भूषणीभ्याम् (bhūṣaṇībhyām) भूषणीभिः (bhūṣaṇībhiḥ)
    dative भूषण्यै (bhūṣaṇyai) भूषणीभ्याम् (bhūṣaṇībhyām) भूषणीभ्यः (bhūṣaṇībhyaḥ)
    ablative भूषण्याः (bhūṣaṇyāḥ)
    भूषण्यै² (bhūṣaṇyai²)
    भूषणीभ्याम् (bhūṣaṇībhyām) भूषणीभ्यः (bhūṣaṇībhyaḥ)
    genitive भूषण्याः (bhūṣaṇyāḥ)
    भूषण्यै² (bhūṣaṇyai²)
    भूषण्योः (bhūṣaṇyoḥ) भूषणीनाम् (bhūṣaṇīnām)
    locative भूषण्याम् (bhūṣaṇyām) भूषण्योः (bhūṣaṇyoḥ) भूषणीषु (bhūṣaṇīṣu)
    vocative भूषणि (bhūṣaṇi) भूषण्यौ (bhūṣaṇyau)
    भूषणी¹ (bhūṣaṇī¹)
    भूषण्यः (bhūṣaṇyaḥ)
    भूषणीः¹ (bhūṣaṇīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of भूषण
    singular dual plural
    nominative भूषणम् (bhūṣaṇam) भूषणे (bhūṣaṇe) भूषणानि (bhūṣaṇāni)
    भूषणा¹ (bhūṣaṇā¹)
    accusative भूषणम् (bhūṣaṇam) भूषणे (bhūṣaṇe) भूषणानि (bhūṣaṇāni)
    भूषणा¹ (bhūṣaṇā¹)
    instrumental भूषणेन (bhūṣaṇena) भूषणाभ्याम् (bhūṣaṇābhyām) भूषणैः (bhūṣaṇaiḥ)
    भूषणेभिः¹ (bhūṣaṇebhiḥ¹)
    dative भूषणाय (bhūṣaṇāya) भूषणाभ्याम् (bhūṣaṇābhyām) भूषणेभ्यः (bhūṣaṇebhyaḥ)
    ablative भूषणात् (bhūṣaṇāt) भूषणाभ्याम् (bhūṣaṇābhyām) भूषणेभ्यः (bhūṣaṇebhyaḥ)
    genitive भूषणस्य (bhūṣaṇasya) भूषणयोः (bhūṣaṇayoḥ) भूषणानाम् (bhūṣaṇānām)
    locative भूषणे (bhūṣaṇe) भूषणयोः (bhūṣaṇayoḥ) भूषणेषु (bhūṣaṇeṣu)
    vocative भूषण (bhūṣaṇa) भूषणे (bhūṣaṇe) भूषणानि (bhūṣaṇāni)
    भूषणा¹ (bhūṣaṇā¹)
    • ¹Vedic

    Noun

    भूषण • (bhūṣaṇa) stemn

    1. embellishment, ornament, decoration
      • c. 700 CE, Daṇḍin, Daśa-kumāra-carita:
        एकदा गतपितृकां क्षीणविभवां कांचन विरलभूषणां कुमारीं ददर्श
        ekadā gatapitṛkāṃ kṣīṇavibhavāṃ kāṃcana viralabhūṣaṇāṃ kumārīṃ dadarśa
        once, he saw a girl from (the village) Kāñcī, sparse in ornaments and having grown meager, whose father had left

    Declension

    Neuter a-stem declension of भूषण
    singular dual plural
    nominative भूषणम् (bhūṣaṇam) भूषणे (bhūṣaṇe) भूषणानि (bhūṣaṇāni)
    भूषणा¹ (bhūṣaṇā¹)
    accusative भूषणम् (bhūṣaṇam) भूषणे (bhūṣaṇe) भूषणानि (bhūṣaṇāni)
    भूषणा¹ (bhūṣaṇā¹)
    instrumental भूषणेन (bhūṣaṇena) भूषणाभ्याम् (bhūṣaṇābhyām) भूषणैः (bhūṣaṇaiḥ)
    भूषणेभिः¹ (bhūṣaṇebhiḥ¹)
    dative भूषणाय (bhūṣaṇāya) भूषणाभ्याम् (bhūṣaṇābhyām) भूषणेभ्यः (bhūṣaṇebhyaḥ)
    ablative भूषणात् (bhūṣaṇāt) भूषणाभ्याम् (bhūṣaṇābhyām) भूषणेभ्यः (bhūṣaṇebhyaḥ)
    genitive भूषणस्य (bhūṣaṇasya) भूषणयोः (bhūṣaṇayoḥ) भूषणानाम् (bhūṣaṇānām)
    locative भूषणे (bhūṣaṇe) भूषणयोः (bhūṣaṇayoḥ) भूषणेषु (bhūṣaṇeṣu)
    vocative भूषण (bhūṣaṇa) भूषणे (bhūṣaṇe) भूषणानि (bhūṣaṇāni)
    भूषणा¹ (bhūṣaṇā¹)
    • ¹Vedic

    Derived terms

    • भूषणदायक (bhūṣaṇadāyaka, the bestowing of ornaments)
    • भूषणपेटिका (bhūṣaṇapeṭikā, a jewel casket)

    Descendants

    • Pali: bhūsana
    • Prakrit: 𑀪𑀽𑀲𑀡 (bhūsaṇa)
    • Malay: busana (beautiful clothes)
    • Hindi: भूषण (bhūṣaṇ, jewel, embellishment)
    • Old Javanese: bhūṣaṇa (embellishment, adornment, ornament, decoration, festive attire)
    • Tamil: பூஷணம் (pūṣaṇam), பூடணம் (pūṭaṇam)
    • Thai: ภูษณ (jewellery, clothing)

    References