भृगुवार

Sanskrit

Alternative scripts

Etymology

Compound of भृगु (bhṛgu) +‎ वार (vāra).

Pronunciation

Noun

भृगुवार • (bhṛguvāra) stemm

  1. Friday
    Synonym: शुक्रवार (śukravāra)

Declension

Masculine a-stem declension of भृगुवार
singular dual plural
nominative भृगुवारः (bhṛguvāraḥ) भृगुवारौ (bhṛguvārau)
भृगुवारा¹ (bhṛguvārā¹)
भृगुवाराः (bhṛguvārāḥ)
भृगुवारासः¹ (bhṛguvārāsaḥ¹)
accusative भृगुवारम् (bhṛguvāram) भृगुवारौ (bhṛguvārau)
भृगुवारा¹ (bhṛguvārā¹)
भृगुवारान् (bhṛguvārān)
instrumental भृगुवारेण (bhṛguvāreṇa) भृगुवाराभ्याम् (bhṛguvārābhyām) भृगुवारैः (bhṛguvāraiḥ)
भृगुवारेभिः¹ (bhṛguvārebhiḥ¹)
dative भृगुवाराय (bhṛguvārāya) भृगुवाराभ्याम् (bhṛguvārābhyām) भृगुवारेभ्यः (bhṛguvārebhyaḥ)
ablative भृगुवारात् (bhṛguvārāt) भृगुवाराभ्याम् (bhṛguvārābhyām) भृगुवारेभ्यः (bhṛguvārebhyaḥ)
genitive भृगुवारस्य (bhṛguvārasya) भृगुवारयोः (bhṛguvārayoḥ) भृगुवाराणाम् (bhṛguvārāṇām)
locative भृगुवारे (bhṛguvāre) भृगुवारयोः (bhṛguvārayoḥ) भृगुवारेषु (bhṛguvāreṣu)
vocative भृगुवार (bhṛguvāra) भृगुवारौ (bhṛguvārau)
भृगुवारा¹ (bhṛguvārā¹)
भृगुवाराः (bhṛguvārāḥ)
भृगुवारासः¹ (bhṛguvārāsaḥ¹)
  • ¹Vedic

Descendants

  • Gujarati: ભૃગુવાર (bhŕguvār)

See also