भृत्य

Sanskrit

Alternative scripts

Etymology

From the root भृ (bhṛ).

Pronunciation

Adjective

भृत्य • (bhṛtya) stem

  1. To be nourished or maintained

Noun

भृत्य • (bhṛtya) stemm

  1. Any one requiring to be supported
  2. A servant, dependant, slave
  3. A king's servant, minister of state
  4. A subject

Declension

Masculine a-stem declension of भृत्य
singular dual plural
nominative भृत्यः (bhṛtyaḥ) भृत्यौ (bhṛtyau)
भृत्या¹ (bhṛtyā¹)
भृत्याः (bhṛtyāḥ)
भृत्यासः¹ (bhṛtyāsaḥ¹)
accusative भृत्यम् (bhṛtyam) भृत्यौ (bhṛtyau)
भृत्या¹ (bhṛtyā¹)
भृत्यान् (bhṛtyān)
instrumental भृत्येन (bhṛtyena) भृत्याभ्याम् (bhṛtyābhyām) भृत्यैः (bhṛtyaiḥ)
भृत्येभिः¹ (bhṛtyebhiḥ¹)
dative भृत्याय (bhṛtyāya) भृत्याभ्याम् (bhṛtyābhyām) भृत्येभ्यः (bhṛtyebhyaḥ)
ablative भृत्यात् (bhṛtyāt) भृत्याभ्याम् (bhṛtyābhyām) भृत्येभ्यः (bhṛtyebhyaḥ)
genitive भृत्यस्य (bhṛtyasya) भृत्ययोः (bhṛtyayoḥ) भृत्यानाम् (bhṛtyānām)
locative भृत्ये (bhṛtye) भृत्ययोः (bhṛtyayoḥ) भृत्येषु (bhṛtyeṣu)
vocative भृत्य (bhṛtya) भृत्यौ (bhṛtyau)
भृत्या¹ (bhṛtyā¹)
भृत्याः (bhṛtyāḥ)
भृत्यासः¹ (bhṛtyāsaḥ¹)
  • ¹Vedic

References