भेड

Sanskrit

Alternative scripts

Pronunciation

Noun

भेड • (bheḍa) stemm

  1. alternative form of भेड्र (bheḍra, ram)
    • 2008, संस्कृतलघुकथाचयः [saṃskṛtalaghukathācayaḥ]‎[1], page 259:
      [] तत्र मया एकदा एकं कौतूहलं दृष्टम् – यद् एका वृक्षशायिका (गिलहरी) तत्र सरति, तां वल्लरीं कृन्तति, सीताफलं च वृक्षस्य अधस्तात् वद्धस्य ममैव भेडस्य मस्तकोपरि पतति तस्मात् भीतः भेडश्च ‘भ्यःऽऽऽ’ इति गदति ।
      [] tatra mayā ekadā ekaṃ kautūhalaṃ dṛṣṭam – yad ekā vṛkṣaśāyikā (gilaharī) tatra sarati, tāṃ vallarīṃ kṛntati, sītāphalaṃ ca vṛkṣasya adhastāt vaddhasya mamaiva bheḍasya mastakopari patati tasmāt bhītaḥ bheḍaśca ‘bhyaḥʼʼʼ’ iti gadati.
      There I once saw a strange happening – a squirrel is running there, cutting the creeper and the custard-apple falls down from the tree on to my ram’s head and the ram, becoming afraid, cries ‘Mehhh’.

Declension

Masculine a-stem declension of भेड
singular dual plural
nominative भेडः (bheḍaḥ) भेडौ (bheḍau)
भेडा¹ (bheḍā¹)
भेडाः (bheḍāḥ)
भेडासः¹ (bheḍāsaḥ¹)
accusative भेडम् (bheḍam) भेडौ (bheḍau)
भेडा¹ (bheḍā¹)
भेडान् (bheḍān)
instrumental भेडेन (bheḍena) भेडाभ्याम् (bheḍābhyām) भेडैः (bheḍaiḥ)
भेडेभिः¹ (bheḍebhiḥ¹)
dative भेडाय (bheḍāya) भेडाभ्याम् (bheḍābhyām) भेडेभ्यः (bheḍebhyaḥ)
ablative भेडात् (bheḍāt) भेडाभ्याम् (bheḍābhyām) भेडेभ्यः (bheḍebhyaḥ)
genitive भेडस्य (bheḍasya) भेडयोः (bheḍayoḥ) भेडानाम् (bheḍānām)
locative भेडे (bheḍe) भेडयोः (bheḍayoḥ) भेडेषु (bheḍeṣu)
vocative भेड (bheḍa) भेडौ (bheḍau)
भेडा¹ (bheḍā¹)
भेडाः (bheḍāḥ)
भेडासः¹ (bheḍāsaḥ¹)
  • ¹Vedic

References