भैषज्य

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of भिषज् (bhiṣaj) with a -य (-ya) extension, from Proto-Indo-Iranian *bʰišáȷ́.

Pronunciation

Noun

भैषज्य • (bhaíṣajya) stemn

  1. curativeness, healing efficacy, ability to cure diseases
  2. any remedy, drug or medicine

Declension

Neuter a-stem declension of भैषज्य
singular dual plural
nominative भैषज्यम् (bhaíṣajyam) भैषज्ये (bhaíṣajye) भैषज्यानि (bhaíṣajyāni)
भैषज्या¹ (bhaíṣajyā¹)
accusative भैषज्यम् (bhaíṣajyam) भैषज्ये (bhaíṣajye) भैषज्यानि (bhaíṣajyāni)
भैषज्या¹ (bhaíṣajyā¹)
instrumental भैषज्येन (bhaíṣajyena) भैषज्याभ्याम् (bhaíṣajyābhyām) भैषज्यैः (bhaíṣajyaiḥ)
भैषज्येभिः¹ (bhaíṣajyebhiḥ¹)
dative भैषज्याय (bhaíṣajyāya) भैषज्याभ्याम् (bhaíṣajyābhyām) भैषज्येभ्यः (bhaíṣajyebhyaḥ)
ablative भैषज्यात् (bhaíṣajyāt) भैषज्याभ्याम् (bhaíṣajyābhyām) भैषज्येभ्यः (bhaíṣajyebhyaḥ)
genitive भैषज्यस्य (bhaíṣajyasya) भैषज्ययोः (bhaíṣajyayoḥ) भैषज्यानाम् (bhaíṣajyānām)
locative भैषज्ये (bhaíṣajye) भैषज्ययोः (bhaíṣajyayoḥ) भैषज्येषु (bhaíṣajyeṣu)
vocative भैषज्य (bhaíṣajya) भैषज्ये (bhaíṣajye) भैषज्यानि (bhaíṣajyāni)
भैषज्या¹ (bhaíṣajyā¹)
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀪𑁂𑀲𑀚𑁆𑀚 (bhesajja)
  • Pali: bhesajja