भ्रमिष्यति

Sanskrit

Alternative scripts

Pronunciation

Verb

भ्रमिष्यति • (bhramiṣyati) third-singular indicative (future, root भ्रम्)

  1. future of भ्रम् (bhram)

Conjugation

Future: भ्रमिष्यति (bhramiṣyáti), भ्रमिष्यते (bhramiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भ्रमिष्यति
bhramiṣyáti
भ्रमिष्यतः
bhramiṣyátaḥ
भ्रमिष्यन्ति
bhramiṣyánti
भ्रमिष्यते
bhramiṣyáte
भ्रमिष्येते
bhramiṣyéte
भ्रमिष्यन्ते
bhramiṣyánte
Second भ्रमिष्यसि
bhramiṣyási
भ्रमिष्यथः
bhramiṣyáthaḥ
भ्रमिष्यथ
bhramiṣyátha
भ्रमिष्यसे
bhramiṣyáse
भ्रमिष्येथे
bhramiṣyéthe
भ्रमिष्यध्वे
bhramiṣyádhve
First भ्रमिष्यामि
bhramiṣyā́mi
भ्रमिष्यावः
bhramiṣyā́vaḥ
भ्रमिष्यामः / भ्रमिष्यामसि¹
bhramiṣyā́maḥ / bhramiṣyā́masi¹
भ्रमिष्ये
bhramiṣyé
भ्रमिष्यावहे
bhramiṣyā́vahe
भ्रमिष्यामहे
bhramiṣyā́mahe
Participles
भ्रमिष्यत्
bhramiṣyát
भ्रमिष्यमाण
bhramiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अभ्रमिष्यत् (ábhramiṣyat), अभ्रमिष्यत (ábhramiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभ्रमिष्यत्
ábhramiṣyat
अभ्रमिष्यताम्
ábhramiṣyatām
अभ्रमिष्यन्
ábhramiṣyan
अभ्रमिष्यत
ábhramiṣyata
अभ्रमिष्येताम्
ábhramiṣyetām
अभ्रमिष्यन्त
ábhramiṣyanta
Second अभ्रमिष्यः
ábhramiṣyaḥ
अभ्रमिष्यतम्
ábhramiṣyatam
अभ्रमिष्यत
ábhramiṣyata
अभ्रमिष्यथाः
ábhramiṣyathāḥ
अभ्रमिष्येथाम्
ábhramiṣyethām
अभ्रमिष्यध्वम्
ábhramiṣyadhvam
First अभ्रमिष्यम्
ábhramiṣyam
अभ्रमिष्याव
ábhramiṣyāva
अभ्रमिष्याम
ábhramiṣyāma
अभ्रमिष्ये
ábhramiṣye
अभ्रमिष्यावहि
ábhramiṣyāvahi
अभ्रमिष्यामहि
ábhramiṣyāmahi