भ्रष्ट्र

Sanskrit

Alternative scripts

Etymology

भ्रज्ज् (bhrajj) +‎ -त्र (-tra).

Pronunciation

Noun

भ्रष्ट्र • (bhraṣṭra) stemn

  1. a frying pan, gridiron

Declension

Neuter a-stem declension of भ्रष्ट्र
singular dual plural
nominative भ्रष्ट्रम् (bhraṣṭram) भ्रष्ट्रे (bhraṣṭre) भ्रष्ट्राणि (bhraṣṭrāṇi)
भ्रष्ट्रा¹ (bhraṣṭrā¹)
accusative भ्रष्ट्रम् (bhraṣṭram) भ्रष्ट्रे (bhraṣṭre) भ्रष्ट्राणि (bhraṣṭrāṇi)
भ्रष्ट्रा¹ (bhraṣṭrā¹)
instrumental भ्रष्ट्रेण (bhraṣṭreṇa) भ्रष्ट्राभ्याम् (bhraṣṭrābhyām) भ्रष्ट्रैः (bhraṣṭraiḥ)
भ्रष्ट्रेभिः¹ (bhraṣṭrebhiḥ¹)
dative भ्रष्ट्राय (bhraṣṭrāya) भ्रष्ट्राभ्याम् (bhraṣṭrābhyām) भ्रष्ट्रेभ्यः (bhraṣṭrebhyaḥ)
ablative भ्रष्ट्रात् (bhraṣṭrāt) भ्रष्ट्राभ्याम् (bhraṣṭrābhyām) भ्रष्ट्रेभ्यः (bhraṣṭrebhyaḥ)
genitive भ्रष्ट्रस्य (bhraṣṭrasya) भ्रष्ट्रयोः (bhraṣṭrayoḥ) भ्रष्ट्राणाम् (bhraṣṭrāṇām)
locative भ्रष्ट्रे (bhraṣṭre) भ्रष्ट्रयोः (bhraṣṭrayoḥ) भ्रष्ट्रेषु (bhraṣṭreṣu)
vocative भ्रष्ट्र (bhraṣṭra) भ्रष्ट्रे (bhraṣṭre) भ्रष्ट्राणि (bhraṣṭrāṇi)
भ्रष्ट्रा¹ (bhraṣṭrā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀪𑀝𑁆𑀞 (bhaṭṭha)
    • Northwestern:

References