भ्रान्त

Sanskrit

Alternative scripts

Etymology

भ्राम् (bhrām) +‎ -त (-ta).

Pronunciation

Participle

भ्रान्त • (bhrāntá) past participle (root भ्रम्)

  1. past participle of भ्रम् (bhram)
  2. wandered or roamed about
  3. turned round, revolved
  4. erred, mistaken, gone astray
  5. perplexed, confused
  6. moving about moving to and fro, wheeling
  7. whirling or turning round, roaming or wandering about

Declension

Masculine a-stem declension of भ्रान्त
singular dual plural
nominative भ्रान्तः (bhrāntáḥ) भ्रान्तौ (bhrāntaú)
भ्रान्ता¹ (bhrāntā́¹)
भ्रान्ताः (bhrāntā́ḥ)
भ्रान्तासः¹ (bhrāntā́saḥ¹)
accusative भ्रान्तम् (bhrāntám) भ्रान्तौ (bhrāntaú)
भ्रान्ता¹ (bhrāntā́¹)
भ्रान्तान् (bhrāntā́n)
instrumental भ्रान्तेन (bhrānténa) भ्रान्ताभ्याम् (bhrāntā́bhyām) भ्रान्तैः (bhrāntaíḥ)
भ्रान्तेभिः¹ (bhrāntébhiḥ¹)
dative भ्रान्ताय (bhrāntā́ya) भ्रान्ताभ्याम् (bhrāntā́bhyām) भ्रान्तेभ्यः (bhrāntébhyaḥ)
ablative भ्रान्तात् (bhrāntā́t) भ्रान्ताभ्याम् (bhrāntā́bhyām) भ्रान्तेभ्यः (bhrāntébhyaḥ)
genitive भ्रान्तस्य (bhrāntásya) भ्रान्तयोः (bhrāntáyoḥ) भ्रान्तानाम् (bhrāntā́nām)
locative भ्रान्ते (bhrānté) भ्रान्तयोः (bhrāntáyoḥ) भ्रान्तेषु (bhrāntéṣu)
vocative भ्रान्त (bhrā́nta) भ्रान्तौ (bhrā́ntau)
भ्रान्ता¹ (bhrā́ntā¹)
भ्रान्ताः (bhrā́ntāḥ)
भ्रान्तासः¹ (bhrā́ntāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भ्रान्ता
singular dual plural
nominative भ्रान्ता (bhrāntā́) भ्रान्ते (bhrānté) भ्रान्ताः (bhrāntā́ḥ)
accusative भ्रान्ताम् (bhrāntā́m) भ्रान्ते (bhrānté) भ्रान्ताः (bhrāntā́ḥ)
instrumental भ्रान्तया (bhrāntáyā)
भ्रान्ता¹ (bhrāntā́¹)
भ्रान्ताभ्याम् (bhrāntā́bhyām) भ्रान्ताभिः (bhrāntā́bhiḥ)
dative भ्रान्तायै (bhrāntā́yai) भ्रान्ताभ्याम् (bhrāntā́bhyām) भ्रान्ताभ्यः (bhrāntā́bhyaḥ)
ablative भ्रान्तायाः (bhrāntā́yāḥ)
भ्रान्तायै² (bhrāntā́yai²)
भ्रान्ताभ्याम् (bhrāntā́bhyām) भ्रान्ताभ्यः (bhrāntā́bhyaḥ)
genitive भ्रान्तायाः (bhrāntā́yāḥ)
भ्रान्तायै² (bhrāntā́yai²)
भ्रान्तयोः (bhrāntáyoḥ) भ्रान्तानाम् (bhrāntā́nām)
locative भ्रान्तायाम् (bhrāntā́yām) भ्रान्तयोः (bhrāntáyoḥ) भ्रान्तासु (bhrāntā́su)
vocative भ्रान्ते (bhrā́nte) भ्रान्ते (bhrā́nte) भ्रान्ताः (bhrā́ntāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भ्रान्त
singular dual plural
nominative भ्रान्तम् (bhrāntám) भ्रान्ते (bhrānté) भ्रान्तानि (bhrāntā́ni)
भ्रान्ता¹ (bhrāntā́¹)
accusative भ्रान्तम् (bhrāntám) भ्रान्ते (bhrānté) भ्रान्तानि (bhrāntā́ni)
भ्रान्ता¹ (bhrāntā́¹)
instrumental भ्रान्तेन (bhrānténa) भ्रान्ताभ्याम् (bhrāntā́bhyām) भ्रान्तैः (bhrāntaíḥ)
भ्रान्तेभिः¹ (bhrāntébhiḥ¹)
dative भ्रान्ताय (bhrāntā́ya) भ्रान्ताभ्याम् (bhrāntā́bhyām) भ्रान्तेभ्यः (bhrāntébhyaḥ)
ablative भ्रान्तात् (bhrāntā́t) भ्रान्ताभ्याम् (bhrāntā́bhyām) भ्रान्तेभ्यः (bhrāntébhyaḥ)
genitive भ्रान्तस्य (bhrāntásya) भ्रान्तयोः (bhrāntáyoḥ) भ्रान्तानाम् (bhrāntā́nām)
locative भ्रान्ते (bhrānté) भ्रान्तयोः (bhrāntáyoḥ) भ्रान्तेषु (bhrāntéṣu)
vocative भ्रान्त (bhrā́nta) भ्रान्ते (bhrā́nte) भ्रान्तानि (bhrā́ntāni)
भ्रान्ता¹ (bhrā́ntā¹)
  • ¹Vedic

Descendants

  • Malayalam: ഭ്രാന്ത് (bhrāntŭ), പിരാന്ത് (pirāntŭ)tadbhava, ഭ്രാന്തൻ (bhrāntaṉ), പിരാന്തൻ (pirāntaṉ)tadbhava
  • Hindi: भ्रांत (bhrānt)