भ्रान्त
Sanskrit
Alternative scripts
Alternative scripts
- ভ্ৰান্ত (Assamese script)
- ᬪ᭄ᬭᬵᬦ᭄ᬢ (Balinese script)
- ভ্রান্ত (Bengali script)
- 𑰥𑰿𑰨𑰯𑰡𑰿𑰝 (Bhaiksuki script)
- 𑀪𑁆𑀭𑀸𑀦𑁆𑀢 (Brahmi script)
- ဘြာန္တ (Burmese script)
- ભ્રાન્ત (Gujarati script)
- ਭ੍ਰਾਨ੍ਤ (Gurmukhi script)
- 𑌭𑍍𑌰𑌾𑌨𑍍𑌤 (Grantha script)
- ꦨꦿꦴꦤ꧀ꦠ (Javanese script)
- 𑂦𑂹𑂩𑂰𑂢𑂹𑂞 (Kaithi script)
- ಭ್ರಾನ್ತ (Kannada script)
- ភ្រាន្ត (Khmer script)
- ຠ຺ຣານ຺ຕ (Lao script)
- ഭ്രാന്ത (Malayalam script)
- ᢨᡵᠠ᠊ᠠᠨᢠᠠ (Manchu script)
- 𑘥𑘿𑘨𑘰𑘡𑘿𑘝 (Modi script)
- ᠪᠾᠷᠠᢗᠨᢐᠠ᠋ (Mongolian script)
- 𑧅𑧠𑧈𑧑𑧁𑧠𑦽 (Nandinagari script)
- 𑐨𑑂𑐬𑐵𑐣𑑂𑐟 (Newa script)
- ଭ୍ରାନ୍ତ (Odia script)
- ꢩ꣄ꢬꢵꢥ꣄ꢡ (Saurashtra script)
- 𑆨𑇀𑆫𑆳𑆤𑇀𑆠 (Sharada script)
- 𑖥𑖿𑖨𑖯𑖡𑖿𑖝 (Siddham script)
- භ්රාන්ත (Sinhalese script)
- 𑩳 𑪙𑩼𑩛𑩯 𑪙𑩫 (Soyombo script)
- 𑚡𑚶𑚤𑚭𑚝𑚶𑚙 (Takri script)
- ப்⁴ராந்த (Tamil script)
- భ్రాన్త (Telugu script)
- ภฺรานฺต (Thai script)
- བྷྲཱ་ནྟ (Tibetan script)
- 𑒦𑓂𑒩𑒰𑒢𑓂𑒞 (Tirhuta script)
- 𑨡𑩇𑨫𑨊𑨝𑩇𑨙 (Zanabazar Square script)
Etymology
Pronunciation
- (Vedic) IPA(key): /bʱɾɑːn.tɐ́/
- (Classical Sanskrit) IPA(key): /bʱɾɑːn̪.t̪ɐ/
Participle
भ्रान्त • (bhrāntá) past participle (root भ्रम्)
- past participle of भ्रम् (bhram)
- wandered or roamed about
- turned round, revolved
- erred, mistaken, gone astray
- perplexed, confused
- moving about moving to and fro, wheeling
- whirling or turning round, roaming or wandering about
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | भ्रान्तः (bhrāntáḥ) | भ्रान्तौ (bhrāntaú) भ्रान्ता¹ (bhrāntā́¹) |
भ्रान्ताः (bhrāntā́ḥ) भ्रान्तासः¹ (bhrāntā́saḥ¹) |
| accusative | भ्रान्तम् (bhrāntám) | भ्रान्तौ (bhrāntaú) भ्रान्ता¹ (bhrāntā́¹) |
भ्रान्तान् (bhrāntā́n) |
| instrumental | भ्रान्तेन (bhrānténa) | भ्रान्ताभ्याम् (bhrāntā́bhyām) | भ्रान्तैः (bhrāntaíḥ) भ्रान्तेभिः¹ (bhrāntébhiḥ¹) |
| dative | भ्रान्ताय (bhrāntā́ya) | भ्रान्ताभ्याम् (bhrāntā́bhyām) | भ्रान्तेभ्यः (bhrāntébhyaḥ) |
| ablative | भ्रान्तात् (bhrāntā́t) | भ्रान्ताभ्याम् (bhrāntā́bhyām) | भ्रान्तेभ्यः (bhrāntébhyaḥ) |
| genitive | भ्रान्तस्य (bhrāntásya) | भ्रान्तयोः (bhrāntáyoḥ) | भ्रान्तानाम् (bhrāntā́nām) |
| locative | भ्रान्ते (bhrānté) | भ्रान्तयोः (bhrāntáyoḥ) | भ्रान्तेषु (bhrāntéṣu) |
| vocative | भ्रान्त (bhrā́nta) | भ्रान्तौ (bhrā́ntau) भ्रान्ता¹ (bhrā́ntā¹) |
भ्रान्ताः (bhrā́ntāḥ) भ्रान्तासः¹ (bhrā́ntāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | भ्रान्ता (bhrāntā́) | भ्रान्ते (bhrānté) | भ्रान्ताः (bhrāntā́ḥ) |
| accusative | भ्रान्ताम् (bhrāntā́m) | भ्रान्ते (bhrānté) | भ्रान्ताः (bhrāntā́ḥ) |
| instrumental | भ्रान्तया (bhrāntáyā) भ्रान्ता¹ (bhrāntā́¹) |
भ्रान्ताभ्याम् (bhrāntā́bhyām) | भ्रान्ताभिः (bhrāntā́bhiḥ) |
| dative | भ्रान्तायै (bhrāntā́yai) | भ्रान्ताभ्याम् (bhrāntā́bhyām) | भ्रान्ताभ्यः (bhrāntā́bhyaḥ) |
| ablative | भ्रान्तायाः (bhrāntā́yāḥ) भ्रान्तायै² (bhrāntā́yai²) |
भ्रान्ताभ्याम् (bhrāntā́bhyām) | भ्रान्ताभ्यः (bhrāntā́bhyaḥ) |
| genitive | भ्रान्तायाः (bhrāntā́yāḥ) भ्रान्तायै² (bhrāntā́yai²) |
भ्रान्तयोः (bhrāntáyoḥ) | भ्रान्तानाम् (bhrāntā́nām) |
| locative | भ्रान्तायाम् (bhrāntā́yām) | भ्रान्तयोः (bhrāntáyoḥ) | भ्रान्तासु (bhrāntā́su) |
| vocative | भ्रान्ते (bhrā́nte) | भ्रान्ते (bhrā́nte) | भ्रान्ताः (bhrā́ntāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | भ्रान्तम् (bhrāntám) | भ्रान्ते (bhrānté) | भ्रान्तानि (bhrāntā́ni) भ्रान्ता¹ (bhrāntā́¹) |
| accusative | भ्रान्तम् (bhrāntám) | भ्रान्ते (bhrānté) | भ्रान्तानि (bhrāntā́ni) भ्रान्ता¹ (bhrāntā́¹) |
| instrumental | भ्रान्तेन (bhrānténa) | भ्रान्ताभ्याम् (bhrāntā́bhyām) | भ्रान्तैः (bhrāntaíḥ) भ्रान्तेभिः¹ (bhrāntébhiḥ¹) |
| dative | भ्रान्ताय (bhrāntā́ya) | भ्रान्ताभ्याम् (bhrāntā́bhyām) | भ्रान्तेभ्यः (bhrāntébhyaḥ) |
| ablative | भ्रान्तात् (bhrāntā́t) | भ्रान्ताभ्याम् (bhrāntā́bhyām) | भ्रान्तेभ्यः (bhrāntébhyaḥ) |
| genitive | भ्रान्तस्य (bhrāntásya) | भ्रान्तयोः (bhrāntáyoḥ) | भ्रान्तानाम् (bhrāntā́nām) |
| locative | भ्रान्ते (bhrānté) | भ्रान्तयोः (bhrāntáyoḥ) | भ्रान्तेषु (bhrāntéṣu) |
| vocative | भ्रान्त (bhrā́nta) | भ्रान्ते (bhrā́nte) | भ्रान्तानि (bhrā́ntāni) भ्रान्ता¹ (bhrā́ntā¹) |
- ¹Vedic