मक्षिक

Sanskrit

Etymology

From मक्षि (makṣi).

Noun

मक्षिक • (makṣika) stemm

  1. bee
  2. fly

Declension

Masculine a-stem declension of मक्षिक
singular dual plural
nominative मक्षिकः (makṣikaḥ) मक्षिकौ (makṣikau)
मक्षिका¹ (makṣikā¹)
मक्षिकाः (makṣikāḥ)
मक्षिकासः¹ (makṣikāsaḥ¹)
accusative मक्षिकम् (makṣikam) मक्षिकौ (makṣikau)
मक्षिका¹ (makṣikā¹)
मक्षिकान् (makṣikān)
instrumental मक्षिकेण (makṣikeṇa) मक्षिकाभ्याम् (makṣikābhyām) मक्षिकैः (makṣikaiḥ)
मक्षिकेभिः¹ (makṣikebhiḥ¹)
dative मक्षिकाय (makṣikāya) मक्षिकाभ्याम् (makṣikābhyām) मक्षिकेभ्यः (makṣikebhyaḥ)
ablative मक्षिकात् (makṣikāt) मक्षिकाभ्याम् (makṣikābhyām) मक्षिकेभ्यः (makṣikebhyaḥ)
genitive मक्षिकस्य (makṣikasya) मक्षिकयोः (makṣikayoḥ) मक्षिकाणाम् (makṣikāṇām)
locative मक्षिके (makṣike) मक्षिकयोः (makṣikayoḥ) मक्षिकेषु (makṣikeṣu)
vocative मक्षिक (makṣika) मक्षिकौ (makṣikau)
मक्षिका¹ (makṣikā¹)
मक्षिकाः (makṣikāḥ)
मक्षिकासः¹ (makṣikāsaḥ¹)
  • ¹Vedic