मग्न

Hindi

Alternative forms

Etymology

Borrowed from Sanskrit मग्न (magna).

Pronunciation

  • (Delhi) IPA(key): /məɡ.nᵊ/, [mɐɡ.nᵊ]

Adjective

मग्न • (magna) (indeclinable)

  1. absorbed, immersed, involved
  2. devoted, pious

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *mesg-nós (immersed). Related to मज्जति (majjati).

Pronunciation

Adjective

मग्न • (magná) stem

  1. immersed

Declension

Masculine a-stem declension of मग्न
singular dual plural
nominative मग्नः (magnáḥ) मग्नौ (magnaú)
मग्ना¹ (magnā́¹)
मग्नाः (magnā́ḥ)
मग्नासः¹ (magnā́saḥ¹)
accusative मग्नम् (magnám) मग्नौ (magnaú)
मग्ना¹ (magnā́¹)
मग्नान् (magnā́n)
instrumental मग्नेन (magnéna) मग्नाभ्याम् (magnā́bhyām) मग्नैः (magnaíḥ)
मग्नेभिः¹ (magnébhiḥ¹)
dative मग्नाय (magnā́ya) मग्नाभ्याम् (magnā́bhyām) मग्नेभ्यः (magnébhyaḥ)
ablative मग्नात् (magnā́t) मग्नाभ्याम् (magnā́bhyām) मग्नेभ्यः (magnébhyaḥ)
genitive मग्नस्य (magnásya) मग्नयोः (magnáyoḥ) मग्नानाम् (magnā́nām)
locative मग्ने (magné) मग्नयोः (magnáyoḥ) मग्नेषु (magnéṣu)
vocative मग्न (mágna) मग्नौ (mágnau)
मग्ना¹ (mágnā¹)
मग्नाः (mágnāḥ)
मग्नासः¹ (mágnāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मग्ना
singular dual plural
nominative मग्ना (magnā́) मग्ने (magné) मग्नाः (magnā́ḥ)
accusative मग्नाम् (magnā́m) मग्ने (magné) मग्नाः (magnā́ḥ)
instrumental मग्नया (magnáyā)
मग्ना¹ (magnā́¹)
मग्नाभ्याम् (magnā́bhyām) मग्नाभिः (magnā́bhiḥ)
dative मग्नायै (magnā́yai) मग्नाभ्याम् (magnā́bhyām) मग्नाभ्यः (magnā́bhyaḥ)
ablative मग्नायाः (magnā́yāḥ)
मग्नायै² (magnā́yai²)
मग्नाभ्याम् (magnā́bhyām) मग्नाभ्यः (magnā́bhyaḥ)
genitive मग्नायाः (magnā́yāḥ)
मग्नायै² (magnā́yai²)
मग्नयोः (magnáyoḥ) मग्नानाम् (magnā́nām)
locative मग्नायाम् (magnā́yām) मग्नयोः (magnáyoḥ) मग्नासु (magnā́su)
vocative मग्ने (mágne) मग्ने (mágne) मग्नाः (mágnāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मग्न
singular dual plural
nominative मग्नम् (magnám) मग्ने (magné) मग्नानि (magnā́ni)
मग्ना¹ (magnā́¹)
accusative मग्नम् (magnám) मग्ने (magné) मग्नानि (magnā́ni)
मग्ना¹ (magnā́¹)
instrumental मग्नेन (magnéna) मग्नाभ्याम् (magnā́bhyām) मग्नैः (magnaíḥ)
मग्नेभिः¹ (magnébhiḥ¹)
dative मग्नाय (magnā́ya) मग्नाभ्याम् (magnā́bhyām) मग्नेभ्यः (magnébhyaḥ)
ablative मग्नात् (magnā́t) मग्नाभ्याम् (magnā́bhyām) मग्नेभ्यः (magnébhyaḥ)
genitive मग्नस्य (magnásya) मग्नयोः (magnáyoḥ) मग्नानाम् (magnā́nām)
locative मग्ने (magné) मग्नयोः (magnáyoḥ) मग्नेषु (magnéṣu)
vocative मग्न (mágna) मग्ने (mágne) मग्नानि (mágnāni)
मग्ना¹ (mágnā¹)
  • ¹Vedic