मघवन्

Sanskrit

Alternative scripts

Etymology

मघ (maghá) +‎ -वन् (-van)

Pronunciation

Adjective

मघवन् • (maghávan) stem

  1. generous

Declension

Masculine an-stem declension of मघवन्
singular dual plural
nominative मघवा (maghávā) मघवानौ (maghávānau)
मघवाना¹ (maghávānā¹)
मघवानः (maghávānaḥ)
accusative मघवानम् (maghávānam) मघवानौ (maghávānau)
मघवाना¹ (maghávānā¹)
मघोनः (maghónaḥ)
instrumental मघोना (maghónā) मघवभ्याम् (maghávabhyām)
मघवद्भ्याम् (maghávadbhyām)
मघवभिः (maghávabhiḥ)
मघवद्भिः (maghávadbhiḥ)
dative मघोने (maghóne) मघवभ्याम् (maghávabhyām)
मघवद्भ्याम् (maghávadbhyām)
मघवभ्यः (maghávabhyaḥ)
मघवद्भ्यः (maghávadbhyaḥ)
ablative मघोनः (maghónaḥ) मघवभ्याम् (maghávabhyām)
मघवद्भ्याम् (maghávadbhyām)
मघवभ्यः (maghávabhyaḥ)
मघवद्भ्यः (maghávadbhyaḥ)
genitive मघोनः (maghónaḥ) मघोनोः (maghónoḥ) मघोनाम् (maghónām)
locative मघोनि (maghóni)
मघवनि (maghávani)
मघवन्¹ (maghávan¹)
मघोनोः (maghónoḥ) मघवसु (maghávasu)
मघवत्सु (maghávatsu)
vocative मघवन् (mághavan) मघवानौ (mághavānau)
मघवाना¹ (mághavānā¹)
मघवानः (mághavānaḥ)
  • ¹Vedic
Feminine ī-stem declension of मघोनी
singular dual plural
nominative मघोनी (maghónī) मघोन्यौ (maghónyau)
मघोनी¹ (maghónī¹)
मघोन्यः (maghónyaḥ)
मघोनीः¹ (maghónīḥ¹)
accusative मघोनीम् (maghónīm) मघोन्यौ (maghónyau)
मघोनी¹ (maghónī¹)
मघोनीः (maghónīḥ)
instrumental मघोन्या (maghónyā) मघोनीभ्याम् (maghónībhyām) मघोनीभिः (maghónībhiḥ)
dative मघोन्यै (maghónyai) मघोनीभ्याम् (maghónībhyām) मघोनीभ्यः (maghónībhyaḥ)
ablative मघोन्याः (maghónyāḥ)
मघोन्यै² (maghónyai²)
मघोनीभ्याम् (maghónībhyām) मघोनीभ्यः (maghónībhyaḥ)
genitive मघोन्याः (maghónyāḥ)
मघोन्यै² (maghónyai²)
मघोन्योः (maghónyoḥ) मघोनीनाम् (maghónīnām)
locative मघोन्याम् (maghónyām) मघोन्योः (maghónyoḥ) मघोनीषु (maghónīṣu)
vocative मघोनि (mághoni) मघोन्यौ (mághonyau)
मघोनी¹ (mághonī¹)
मघोन्यः (mághonyaḥ)
मघोनीः¹ (mághonīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of मघवती
singular dual plural
nominative मघवती (maghavatī) मघवत्यौ (maghavatyau)
मघवती¹ (maghavatī¹)
मघवत्यः (maghavatyaḥ)
मघवतीः¹ (maghavatīḥ¹)
accusative मघवतीम् (maghavatīm) मघवत्यौ (maghavatyau)
मघवती¹ (maghavatī¹)
मघवतीः (maghavatīḥ)
instrumental मघवत्या (maghavatyā) मघवतीभ्याम् (maghavatībhyām) मघवतीभिः (maghavatībhiḥ)
dative मघवत्यै (maghavatyai) मघवतीभ्याम् (maghavatībhyām) मघवतीभ्यः (maghavatībhyaḥ)
ablative मघवत्याः (maghavatyāḥ)
मघवत्यै² (maghavatyai²)
मघवतीभ्याम् (maghavatībhyām) मघवतीभ्यः (maghavatībhyaḥ)
genitive मघवत्याः (maghavatyāḥ)
मघवत्यै² (maghavatyai²)
मघवत्योः (maghavatyoḥ) मघवतीनाम् (maghavatīnām)
locative मघवत्याम् (maghavatyām) मघवत्योः (maghavatyoḥ) मघवतीषु (maghavatīṣu)
vocative मघवति (maghavati) मघवत्यौ (maghavatyau)
मघवती¹ (maghavatī¹)
मघवत्यः (maghavatyaḥ)
मघवतीः¹ (maghavatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter an-stem declension of मघवन्
singular dual plural
nominative मघव (magháva) मघोनी (maghónī)
मघवनी (maghávanī)
मघवानि (maghávāni)
मघव¹ (magháva¹)
मघवा¹ (maghávā¹)
accusative मघव (magháva) मघोनी (maghónī)
मघवनी (maghávanī)
मघवानि (maghávāni)
मघव¹ (magháva¹)
मघवा¹ (maghávā¹)
instrumental मघोना (maghónā) मघवभ्याम् (maghávabhyām)
मघवद्भ्याम् (maghávadbhyām)
मघवभिः (maghávabhiḥ)
मघवद्भिः (maghávadbhiḥ)
dative मघोने (maghóne) मघवभ्याम् (maghávabhyām)
मघवद्भ्याम् (maghávadbhyām)
मघवभ्यः (maghávabhyaḥ)
मघवद्भ्यः (maghávadbhyaḥ)
ablative मघोनः (maghónaḥ) मघवभ्याम् (maghávabhyām)
मघवद्भ्याम् (maghávadbhyām)
मघवभ्यः (maghávabhyaḥ)
मघवद्भ्यः (maghávadbhyaḥ)
genitive मघोनः (maghónaḥ) मघोनोः (maghónoḥ) मघोनाम् (maghónām)
locative मघोनि (maghóni)
मघवनि (maghávani)
मघवन्¹ (maghávan¹)
मघोनोः (maghónoḥ) मघवसु (maghávasu)
मघवत्सु (maghávatsu)
vocative मघवन् (mághavan)
मघव (mághava)
मघोनी (mághonī)
मघवनी (mághavanī)
मघवानि (mághavāni)
मघव¹ (mághava¹)
मघवा¹ (mághavā¹)
  • ¹Vedic

Proper noun

मघवन् • (maghávan) stemm

  1. name of Indra

Declension

Masculine an-stem declension of मघवन्
singular
nominative मघवा (maghávā)
accusative मघवानम् (maghávānam)
instrumental मघोना (maghónā)
dative मघोने (maghóne)
ablative मघोनः (maghónaḥ)
genitive मघोनः (maghónaḥ)
locative मघोनि (maghóni)
मघवनि (maghávani)
मघवन्¹ (maghávan¹)
vocative मघवन् (mághavan)
  • ¹Vedic

References