मञ्जु

See also: मञ्ज्

Sanskrit

Alternative scripts

Etymology

From मञ्ज् (mañj, to cleanse or be bright).

Adjective

मञ्जु • (mañju) stem

  1. beautiful, lovely, charming, pleasant, sweet.

Declension

Masculine u-stem declension of मञ्जु
singular dual plural
nominative मञ्जुः (mañjuḥ) मञ्जू (mañjū) मञ्जवः (mañjavaḥ)
accusative मञ्जुम् (mañjum) मञ्जू (mañjū) मञ्जून् (mañjūn)
instrumental मञ्जुना (mañjunā)
मञ्ज्वा¹ (mañjvā¹)
मञ्जुभ्याम् (mañjubhyām) मञ्जुभिः (mañjubhiḥ)
dative मञ्जवे (mañjave) मञ्जुभ्याम् (mañjubhyām) मञ्जुभ्यः (mañjubhyaḥ)
ablative मञ्जोः (mañjoḥ) मञ्जुभ्याम् (mañjubhyām) मञ्जुभ्यः (mañjubhyaḥ)
genitive मञ्जोः (mañjoḥ) मञ्ज्वोः (mañjvoḥ) मञ्जूनाम् (mañjūnām)
locative मञ्जौ (mañjau) मञ्ज्वोः (mañjvoḥ) मञ्जुषु (mañjuṣu)
vocative मञ्जो (mañjo) मञ्जू (mañjū) मञ्जवः (mañjavaḥ)
  • ¹Vedic
Feminine u-stem declension of मञ्जु
singular dual plural
nominative मञ्जुः (mañjuḥ) मञ्जू (mañjū) मञ्जवः (mañjavaḥ)
accusative मञ्जुम् (mañjum) मञ्जू (mañjū) मञ्जूः (mañjūḥ)
instrumental मञ्ज्वा (mañjvā) मञ्जुभ्याम् (mañjubhyām) मञ्जुभिः (mañjubhiḥ)
dative मञ्जवे (mañjave)
मञ्ज्वै¹ (mañjvai¹)
मञ्जुभ्याम् (mañjubhyām) मञ्जुभ्यः (mañjubhyaḥ)
ablative मञ्जोः (mañjoḥ)
मञ्ज्वाः¹ (mañjvāḥ¹)
मञ्ज्वै² (mañjvai²)
मञ्जुभ्याम् (mañjubhyām) मञ्जुभ्यः (mañjubhyaḥ)
genitive मञ्जोः (mañjoḥ)
मञ्ज्वाः¹ (mañjvāḥ¹)
मञ्ज्वै² (mañjvai²)
मञ्ज्वोः (mañjvoḥ) मञ्जूनाम् (mañjūnām)
locative मञ्जौ (mañjau)
मञ्ज्वाम्¹ (mañjvām¹)
मञ्ज्वोः (mañjvoḥ) मञ्जुषु (mañjuṣu)
vocative मञ्जो (mañjo) मञ्जू (mañjū) मञ्जवः (mañjavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of मञ्जु
singular dual plural
nominative मञ्जु (mañju) मञ्जुनी (mañjunī) मञ्जूनि (mañjūni)
मञ्जु¹ (mañju¹)
मञ्जू¹ (mañjū¹)
accusative मञ्जु (mañju) मञ्जुनी (mañjunī) मञ्जूनि (mañjūni)
मञ्जु¹ (mañju¹)
मञ्जू¹ (mañjū¹)
instrumental मञ्जुना (mañjunā)
मञ्ज्वा¹ (mañjvā¹)
मञ्जुभ्याम् (mañjubhyām) मञ्जुभिः (mañjubhiḥ)
dative मञ्जुने (mañjune)
मञ्जवे (mañjave)
मञ्जुभ्याम् (mañjubhyām) मञ्जुभ्यः (mañjubhyaḥ)
ablative मञ्जुनः (mañjunaḥ)
मञ्जोः (mañjoḥ)
मञ्जुभ्याम् (mañjubhyām) मञ्जुभ्यः (mañjubhyaḥ)
genitive मञ्जुनः (mañjunaḥ)
मञ्जोः (mañjoḥ)
मञ्जुनोः (mañjunoḥ)
मञ्ज्वोः (mañjvoḥ)
मञ्जूनाम् (mañjūnām)
locative मञ्जुनि (mañjuni)
मञ्जौ (mañjau)
मञ्जुनोः (mañjunoḥ)
मञ्ज्वोः (mañjvoḥ)
मञ्जुषु (mañjuṣu)
vocative मञ्जु (mañju)
मञ्जो (mañjo)
मञ्जुनी (mañjunī) मञ्जूनि (mañjūni)
मञ्जु¹ (mañju¹)
मञ्जू¹ (mañjū¹)
  • ¹Vedic

References