मञ्जुषा

Sanskrit

Pronunciation

Noun

मञ्जुषा • (mañjuṣā) stemf

  1. alternative form of मञ्जूषा (mañjūṣā)

Declension

Feminine ā-stem declension of मञ्जुषा
singular dual plural
nominative मञ्जुषा (mañjuṣā) मञ्जुषे (mañjuṣe) मञ्जुषाः (mañjuṣāḥ)
accusative मञ्जुषाम् (mañjuṣām) मञ्जुषे (mañjuṣe) मञ्जुषाः (mañjuṣāḥ)
instrumental मञ्जुषया (mañjuṣayā)
मञ्जुषा¹ (mañjuṣā¹)
मञ्जुषाभ्याम् (mañjuṣābhyām) मञ्जुषाभिः (mañjuṣābhiḥ)
dative मञ्जुषायै (mañjuṣāyai) मञ्जुषाभ्याम् (mañjuṣābhyām) मञ्जुषाभ्यः (mañjuṣābhyaḥ)
ablative मञ्जुषायाः (mañjuṣāyāḥ)
मञ्जुषायै² (mañjuṣāyai²)
मञ्जुषाभ्याम् (mañjuṣābhyām) मञ्जुषाभ्यः (mañjuṣābhyaḥ)
genitive मञ्जुषायाः (mañjuṣāyāḥ)
मञ्जुषायै² (mañjuṣāyai²)
मञ्जुषयोः (mañjuṣayoḥ) मञ्जुषाणाम् (mañjuṣāṇām)
locative मञ्जुषायाम् (mañjuṣāyām) मञ्जुषयोः (mañjuṣayoḥ) मञ्जुषासु (mañjuṣāsu)
vocative मञ्जुषे (mañjuṣe) मञ्जुषे (mañjuṣe) मञ्जुषाः (mañjuṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas