मणिकार

Sanskrit

Alternative scripts

Etymology

From मणि (maṇi, gem, jewel) +‎ -कार (-kāra, doer, smith)

Pronunciation

Noun

मणिकार • (maṇikārá) stemm

  1. gemsmith, jeweller, jewelsmith
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.83.12–15:
      मणिकाराश् च ये केचित् कुम्भकाराश् च शोभनाः ।
      सूत्रकर्मकृतश् चैव ये च शस्त्रोपजीविनः ॥
      मायूरकाः क्राकचिका रोचकाः वेधकास् तथा ।
      दन्तकाराः सुधाकारास् तथा गन्धोपजीविनः ॥
      सुवर्णकाराः प्रख्यातास् तथा कम्बलधावकाः ।
      स्नापकोष्णोदका वैद्या धूपकाः शौण्डिकास् तथा ॥
      रजकास् तुन्नवायाश् च ग्रामघोषमहत्तराः ।
      शैलूषाश् च सह स्त्रीभिर् ययुः कैवर्तकास् तथा ॥
      maṇikārāś ca ye kecit kumbhakārāś ca śobhanāḥ.
      sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ.
      māyūrakāḥ krākacikā rocakāḥ vedhakās tathā.
      dantakārāḥ sudhākārās tathā gandhopajīvinaḥ.
      suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ.
      snāpakoṣṇodakā vaidyā dhūpakāḥ śauṇḍikās tathā.
      rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ.
      śailūṣāś ca saha strībhir yayuḥ kaivartakās tathā.
      All those who were jewellers, potters, carpenters, armourers, peacock-feather-artisans, perforators of shells and ornaments, ivorysmiths, plasterers, perfumers, goldsmiths, woollen-washers, hot-water bathers, physicians, incense-makers, liquor-vendors, washermen, tailors, village headmen, actors, fishermen, along with women, all went [following Bharata].

Declension

Masculine a-stem declension of मणिकार
singular dual plural
nominative मणिकारः (maṇikāráḥ) मणिकारौ (maṇikāraú)
मणिकारा¹ (maṇikārā́¹)
मणिकाराः (maṇikārā́ḥ)
मणिकारासः¹ (maṇikārā́saḥ¹)
accusative मणिकारम् (maṇikārám) मणिकारौ (maṇikāraú)
मणिकारा¹ (maṇikārā́¹)
मणिकारान् (maṇikārā́n)
instrumental मणिकारेण (maṇikāréṇa) मणिकाराभ्याम् (maṇikārā́bhyām) मणिकारैः (maṇikāraíḥ)
मणिकारेभिः¹ (maṇikārébhiḥ¹)
dative मणिकाराय (maṇikārā́ya) मणिकाराभ्याम् (maṇikārā́bhyām) मणिकारेभ्यः (maṇikārébhyaḥ)
ablative मणिकारात् (maṇikārā́t) मणिकाराभ्याम् (maṇikārā́bhyām) मणिकारेभ्यः (maṇikārébhyaḥ)
genitive मणिकारस्य (maṇikārásya) मणिकारयोः (maṇikāráyoḥ) मणिकाराणाम् (maṇikārā́ṇām)
locative मणिकारे (maṇikāré) मणिकारयोः (maṇikāráyoḥ) मणिकारेषु (maṇikāréṣu)
vocative मणिकार (máṇikāra) मणिकारौ (máṇikārau)
मणिकारा¹ (máṇikārā¹)
मणिकाराः (máṇikārāḥ)
मणिकारासः¹ (máṇikārāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: maṇikāra
  • Prakrit: 𑀫𑀡𑀺𑀆𑀭 (maṇiāra), 𑀫𑀡𑀺𑀬𑀸𑀭 (maṇiyāra)hiatus-filler
    • Gujarati: મણિયાર (maṇiyār)
    • Hindustani: maniyār, manihār
      Hindi: मनियार (adjective), मनिहार
      Urdu: مَنِیَار (maniyār, adjective), مَنِہَار (manihār)
    • Malvi: मणेर (maṇer), मण्यार (maṇyār)
    • Old Marathi: maṇiyāra
      Devanagari script: मणियार
      Modi script: 𑘦𑘜𑘲𑘧𑘰𑘨
    • Old Punjabi: ਮਨੀਆਰੁ (manīāru)
      • Punjabi:
        Gurmukhi script: ਮਨਿਆਰ (maniāra), ਮੁਨਿਆਰ (muniāra)
        Shahmukhi script: مَنیَار (manyār), مُنیَار (munyār)
    • Sindhi: مَڻِيارُ (maṇiyāru, adjective)

References