मण्डप

Sanskrit

Alternative scripts

Etymology 1

मण्ड (maṇḍa, scum of boiled rice) +‎ (pa, drinking, root).

Pronunciation

Adjective

मण्डप • (maṇḍapa) stem

  1. drinking the scum of boiled rice or of any liquor (Uṇ., Pañcar.)
Declension
Masculine a-stem declension of मण्डप
singular dual plural
nominative मण्डपः (maṇḍapaḥ) मण्डपौ (maṇḍapau)
मण्डपा¹ (maṇḍapā¹)
मण्डपाः (maṇḍapāḥ)
मण्डपासः¹ (maṇḍapāsaḥ¹)
accusative मण्डपम् (maṇḍapam) मण्डपौ (maṇḍapau)
मण्डपा¹ (maṇḍapā¹)
मण्डपान् (maṇḍapān)
instrumental मण्डपेन (maṇḍapena) मण्डपाभ्याम् (maṇḍapābhyām) मण्डपैः (maṇḍapaiḥ)
मण्डपेभिः¹ (maṇḍapebhiḥ¹)
dative मण्डपाय (maṇḍapāya) मण्डपाभ्याम् (maṇḍapābhyām) मण्डपेभ्यः (maṇḍapebhyaḥ)
ablative मण्डपात् (maṇḍapāt) मण्डपाभ्याम् (maṇḍapābhyām) मण्डपेभ्यः (maṇḍapebhyaḥ)
genitive मण्डपस्य (maṇḍapasya) मण्डपयोः (maṇḍapayoḥ) मण्डपानाम् (maṇḍapānām)
locative मण्डपे (maṇḍape) मण्डपयोः (maṇḍapayoḥ) मण्डपेषु (maṇḍapeṣu)
vocative मण्डप (maṇḍapa) मण्डपौ (maṇḍapau)
मण्डपा¹ (maṇḍapā¹)
मण्डपाः (maṇḍapāḥ)
मण्डपासः¹ (maṇḍapāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मण्डपा
singular dual plural
nominative मण्डपा (maṇḍapā) मण्डपे (maṇḍape) मण्डपाः (maṇḍapāḥ)
accusative मण्डपाम् (maṇḍapām) मण्डपे (maṇḍape) मण्डपाः (maṇḍapāḥ)
instrumental मण्डपया (maṇḍapayā)
मण्डपा¹ (maṇḍapā¹)
मण्डपाभ्याम् (maṇḍapābhyām) मण्डपाभिः (maṇḍapābhiḥ)
dative मण्डपायै (maṇḍapāyai) मण्डपाभ्याम् (maṇḍapābhyām) मण्डपाभ्यः (maṇḍapābhyaḥ)
ablative मण्डपायाः (maṇḍapāyāḥ)
मण्डपायै² (maṇḍapāyai²)
मण्डपाभ्याम् (maṇḍapābhyām) मण्डपाभ्यः (maṇḍapābhyaḥ)
genitive मण्डपायाः (maṇḍapāyāḥ)
मण्डपायै² (maṇḍapāyai²)
मण्डपयोः (maṇḍapayoḥ) मण्डपानाम् (maṇḍapānām)
locative मण्डपायाम् (maṇḍapāyām) मण्डपयोः (maṇḍapayoḥ) मण्डपासु (maṇḍapāsu)
vocative मण्डपे (maṇḍape) मण्डपे (maṇḍape) मण्डपाः (maṇḍapāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मण्डप
singular dual plural
nominative मण्डपम् (maṇḍapam) मण्डपे (maṇḍape) मण्डपानि (maṇḍapāni)
मण्डपा¹ (maṇḍapā¹)
accusative मण्डपम् (maṇḍapam) मण्डपे (maṇḍape) मण्डपानि (maṇḍapāni)
मण्डपा¹ (maṇḍapā¹)
instrumental मण्डपेन (maṇḍapena) मण्डपाभ्याम् (maṇḍapābhyām) मण्डपैः (maṇḍapaiḥ)
मण्डपेभिः¹ (maṇḍapebhiḥ¹)
dative मण्डपाय (maṇḍapāya) मण्डपाभ्याम् (maṇḍapābhyām) मण्डपेभ्यः (maṇḍapebhyaḥ)
ablative मण्डपात् (maṇḍapāt) मण्डपाभ्याम् (maṇḍapābhyām) मण्डपेभ्यः (maṇḍapebhyaḥ)
genitive मण्डपस्य (maṇḍapasya) मण्डपयोः (maṇḍapayoḥ) मण्डपानाम् (maṇḍapānām)
locative मण्डपे (maṇḍape) मण्डपयोः (maṇḍapayoḥ) मण्डपेषु (maṇḍapeṣu)
vocative मण्डप (maṇḍapa) मण्डपे (maṇḍape) मण्डपानि (maṇḍapāni)
मण्डपा¹ (maṇḍapā¹)
  • ¹Vedic

Etymology 2

Of uncertain origin, though probably a substrate borrowing, supported by the phonetic variation of -ṇḍ- with -ṇṭ- in the word's descendants. Probably related to मठ (maṭha, monastery) and the second element of बोधिमण्ड (bodhi-maṇḍa, framework of (spiritual) awakening).[1][2][3]

Pronunciation

Noun

मण्डप • (maṇḍapa) stemm or n

  1. an open hall or temporary shed (erected on festive occasions)
  2. pavilion
  3. tent
  4. temple
  5. (masculine, in compounds with names of plants) arbour, bower (Hariv., Kāv., etc.)
Declension
Masculine a-stem declension of मण्डप
singular dual plural
nominative मण्डपः (maṇḍapaḥ) मण्डपौ (maṇḍapau)
मण्डपा¹ (maṇḍapā¹)
मण्डपाः (maṇḍapāḥ)
मण्डपासः¹ (maṇḍapāsaḥ¹)
accusative मण्डपम् (maṇḍapam) मण्डपौ (maṇḍapau)
मण्डपा¹ (maṇḍapā¹)
मण्डपान् (maṇḍapān)
instrumental मण्डपेन (maṇḍapena) मण्डपाभ्याम् (maṇḍapābhyām) मण्डपैः (maṇḍapaiḥ)
मण्डपेभिः¹ (maṇḍapebhiḥ¹)
dative मण्डपाय (maṇḍapāya) मण्डपाभ्याम् (maṇḍapābhyām) मण्डपेभ्यः (maṇḍapebhyaḥ)
ablative मण्डपात् (maṇḍapāt) मण्डपाभ्याम् (maṇḍapābhyām) मण्डपेभ्यः (maṇḍapebhyaḥ)
genitive मण्डपस्य (maṇḍapasya) मण्डपयोः (maṇḍapayoḥ) मण्डपानाम् (maṇḍapānām)
locative मण्डपे (maṇḍape) मण्डपयोः (maṇḍapayoḥ) मण्डपेषु (maṇḍapeṣu)
vocative मण्डप (maṇḍapa) मण्डपौ (maṇḍapau)
मण्डपा¹ (maṇḍapā¹)
मण्डपाः (maṇḍapāḥ)
मण्डपासः¹ (maṇḍapāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of मण्डप
singular dual plural
nominative मण्डपम् (maṇḍapam) मण्डपे (maṇḍape) मण्डपानि (maṇḍapāni)
मण्डपा¹ (maṇḍapā¹)
accusative मण्डपम् (maṇḍapam) मण्डपे (maṇḍape) मण्डपानि (maṇḍapāni)
मण्डपा¹ (maṇḍapā¹)
instrumental मण्डपेन (maṇḍapena) मण्डपाभ्याम् (maṇḍapābhyām) मण्डपैः (maṇḍapaiḥ)
मण्डपेभिः¹ (maṇḍapebhiḥ¹)
dative मण्डपाय (maṇḍapāya) मण्डपाभ्याम् (maṇḍapābhyām) मण्डपेभ्यः (maṇḍapebhyaḥ)
ablative मण्डपात् (maṇḍapāt) मण्डपाभ्याम् (maṇḍapābhyām) मण्डपेभ्यः (maṇḍapebhyaḥ)
genitive मण्डपस्य (maṇḍapasya) मण्डपयोः (maṇḍapayoḥ) मण्डपानाम् (maṇḍapānām)
locative मण्डपे (maṇḍape) मण्डपयोः (maṇḍapayoḥ) मण्डपेषु (maṇḍapeṣu)
vocative मण्डप (maṇḍapa) मण्डपे (maṇḍape) मण्डपानि (maṇḍapāni)
मण्डपा¹ (maṇḍapā¹)
  • ¹Vedic
Descendants

References

  1. ^ Mayrhofer, Manfred (2001) “maṇḍapa-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 383
  2. ^ Mayrhofer, Manfred (1963) “maṇḍapaḥ”, in Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[2] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 557-8
  3. ^ Turner, Ralph Lilley (1969–1985) “maṇḍapa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading