मत्कुण

Sanskrit

Etymology

From Proto-Indo-European *mot- (worm, grub). Cognate with Russian мотыль (motylʹ, bloodworm) and Old English maþa.

Noun

मत्कुण • (matkuṇa) stemm

  1. bug

Declension

Masculine a-stem declension of मत्कुण
singular dual plural
nominative मत्कुणः (matkuṇaḥ) मत्कुणौ (matkuṇau) मत्कुणाः (matkuṇāḥ)
accusative मत्कुणम् (matkuṇam) मत्कुणौ (matkuṇau) मत्कुणान् (matkuṇān)
instrumental मत्कुणेन (matkuṇena) मत्कुणाभ्याम् (matkuṇābhyām) मत्कुणैः (matkuṇaiḥ)
dative मत्कुणाय (matkuṇāya) मत्कुणाभ्याम् (matkuṇābhyām) मत्कुणेभ्यः (matkuṇebhyaḥ)
ablative मत्कुणात् (matkuṇāt) मत्कुणाभ्याम् (matkuṇābhyām) मत्कुणेभ्यः (matkuṇebhyaḥ)
genitive मत्कुणस्य (matkuṇasya) मत्कुणयोः (matkuṇayoḥ) मत्कुणानाम् (matkuṇānām)
locative मत्कुणे (matkuṇe) मत्कुणयोः (matkuṇayoḥ) मत्कुणेषु (matkuṇeṣu)
vocative मत्कुण (matkuṇa) मत्कुणौ (matkuṇau) मत्कुणाः (matkuṇāḥ)

Descendants

  • Tamil: மற்குணம் (maṟkuṇam)