मत्सर

Hindi

Etymology

Borrowed from Sanskrit मत्सर (matsara).

Pronunciation

  • (Delhi) IPA(key): /mət̪.səɾ/, [mɐt̪.sɐɾ]

Noun

मत्सर • (matsarm

  1. jealousy, envy

Declension

Declension of मत्सर (masc cons-stem)
singular plural
direct मत्सर
matsar
मत्सर
matsar
oblique मत्सर
matsar
मत्सरों
matsarõ
vocative मत्सर
matsar
मत्सरो
matsaro

References

Marathi

Etymology

Borrowed from Sanskrit मत्सर (matsara).

Pronunciation

  • IPA(key): /mət̪səɾ/, [mət͡sʰəɾ]

Noun

मत्सर • (matsarm

  1. jealousy, envy

References

  • Berntsen, Maxine (1982–1983) “मत्सर”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Molesworth, James Thomas (1857) “मत्सर”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Sanskrit

Alternative forms

Etymology

Probably related to मद् (mad, to rejoice, to be intoxicated).

Pronunciation

Adjective

मत्सर • (matsará) stem

  1. jealous, envious
  2. (Vedic) intoxicating

Declension

Masculine a-stem declension of मत्सर
singular dual plural
nominative मत्सरः (matsaráḥ) मत्सरौ (matsaraú)
मत्सरा¹ (matsarā́¹)
मत्सराः (matsarā́ḥ)
मत्सरासः¹ (matsarā́saḥ¹)
accusative मत्सरम् (matsarám) मत्सरौ (matsaraú)
मत्सरा¹ (matsarā́¹)
मत्सरान् (matsarā́n)
instrumental मत्सरेण (matsaréṇa) मत्सराभ्याम् (matsarā́bhyām) मत्सरैः (matsaraíḥ)
मत्सरेभिः¹ (matsarébhiḥ¹)
dative मत्सराय (matsarā́ya) मत्सराभ्याम् (matsarā́bhyām) मत्सरेभ्यः (matsarébhyaḥ)
ablative मत्सरात् (matsarā́t) मत्सराभ्याम् (matsarā́bhyām) मत्सरेभ्यः (matsarébhyaḥ)
genitive मत्सरस्य (matsarásya) मत्सरयोः (matsaráyoḥ) मत्सराणाम् (matsarā́ṇām)
locative मत्सरे (matsaré) मत्सरयोः (matsaráyoḥ) मत्सरेषु (matsaréṣu)
vocative मत्सर (mátsara) मत्सरौ (mátsarau)
मत्सरा¹ (mátsarā¹)
मत्सराः (mátsarāḥ)
मत्सरासः¹ (mátsarāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मत्सरा
singular dual plural
nominative मत्सरा (matsarā́) मत्सरे (matsaré) मत्सराः (matsarā́ḥ)
accusative मत्सराम् (matsarā́m) मत्सरे (matsaré) मत्सराः (matsarā́ḥ)
instrumental मत्सरया (matsaráyā)
मत्सरा¹ (matsarā́¹)
मत्सराभ्याम् (matsarā́bhyām) मत्सराभिः (matsarā́bhiḥ)
dative मत्सरायै (matsarā́yai) मत्सराभ्याम् (matsarā́bhyām) मत्सराभ्यः (matsarā́bhyaḥ)
ablative मत्सरायाः (matsarā́yāḥ)
मत्सरायै² (matsarā́yai²)
मत्सराभ्याम् (matsarā́bhyām) मत्सराभ्यः (matsarā́bhyaḥ)
genitive मत्सरायाः (matsarā́yāḥ)
मत्सरायै² (matsarā́yai²)
मत्सरयोः (matsaráyoḥ) मत्सराणाम् (matsarā́ṇām)
locative मत्सरायाम् (matsarā́yām) मत्सरयोः (matsaráyoḥ) मत्सरासु (matsarā́su)
vocative मत्सरे (mátsare) मत्सरे (mátsare) मत्सराः (mátsarāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मत्सर
singular dual plural
nominative मत्सरम् (matsarám) मत्सरे (matsaré) मत्सराणि (matsarā́ṇi)
मत्सरा¹ (matsarā́¹)
accusative मत्सरम् (matsarám) मत्सरे (matsaré) मत्सराणि (matsarā́ṇi)
मत्सरा¹ (matsarā́¹)
instrumental मत्सरेण (matsaréṇa) मत्सराभ्याम् (matsarā́bhyām) मत्सरैः (matsaraíḥ)
मत्सरेभिः¹ (matsarébhiḥ¹)
dative मत्सराय (matsarā́ya) मत्सराभ्याम् (matsarā́bhyām) मत्सरेभ्यः (matsarébhyaḥ)
ablative मत्सरात् (matsarā́t) मत्सराभ्याम् (matsarā́bhyām) मत्सरेभ्यः (matsarébhyaḥ)
genitive मत्सरस्य (matsarásya) मत्सरयोः (matsaráyoḥ) मत्सराणाम् (matsarā́ṇām)
locative मत्सरे (matsaré) मत्सरयोः (matsaráyoḥ) मत्सरेषु (matsaréṣu)
vocative मत्सर (mátsara) मत्सरे (mátsare) मत्सराणि (mátsarāṇi)
मत्सरा¹ (mátsarā¹)
  • ¹Vedic

Noun

मत्सर • (matsará) stemm

  1. jealousy, envy

Declension

Masculine a-stem declension of मत्सर
singular dual plural
nominative मत्सरः (matsaráḥ) मत्सरौ (matsaraú)
मत्सरा¹ (matsarā́¹)
मत्सराः (matsarā́ḥ)
मत्सरासः¹ (matsarā́saḥ¹)
accusative मत्सरम् (matsarám) मत्सरौ (matsaraú)
मत्सरा¹ (matsarā́¹)
मत्सरान् (matsarā́n)
instrumental मत्सरेण (matsaréṇa) मत्सराभ्याम् (matsarā́bhyām) मत्सरैः (matsaraíḥ)
मत्सरेभिः¹ (matsarébhiḥ¹)
dative मत्सराय (matsarā́ya) मत्सराभ्याम् (matsarā́bhyām) मत्सरेभ्यः (matsarébhyaḥ)
ablative मत्सरात् (matsarā́t) मत्सराभ्याम् (matsarā́bhyām) मत्सरेभ्यः (matsarébhyaḥ)
genitive मत्सरस्य (matsarásya) मत्सरयोः (matsaráyoḥ) मत्सराणाम् (matsarā́ṇām)
locative मत्सरे (matsaré) मत्सरयोः (matsaráyoḥ) मत्सरेषु (matsaréṣu)
vocative मत्सर (mátsara) मत्सरौ (mátsarau)
मत्सरा¹ (mátsarā¹)
मत्सराः (mátsarāḥ)
मत्सरासः¹ (mátsarāsaḥ¹)
  • ¹Vedic

Derived terms

  • अमत्सर (amatsara)

Descendants

  • Prakrit: 𑀫𑀘𑁆𑀙𑀭 (macchara)
  • Hindi: मत्सर (matsar)
  • Malayalam: മത്സരം (matsaraṁ)
  • Marathi: मत्सर (matsar)

Further reading

  • Monier Williams (1899) “मत्सर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 776, column 2.
  • Hellwig, Oliver (2010–2025) “matsara”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Arthur Anthony Macdonell (1893) “मत्सर”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press