मदनाङ्कुश

Sanskrit

Alternative scripts

Etymology

Compound of मदन (mádana, sexual love, passion, lust) +‎ अङ्कुश (aṅkuśá, hook; stimulus, goad; remedy).

Pronunciation

Noun

मदनाङ्कुश • (madanāṅkuśa) stemm

  1. the penis
    Synonyms: see Thesaurus:शिश्न
  2. a fingernail
    Synonyms: see Thesaurus:नख

Declension

Masculine a-stem declension of मदनाङ्कुश
singular dual plural
nominative मदनाङ्कुशः (madanāṅkuśaḥ) मदनाङ्कुशौ (madanāṅkuśau)
मदनाङ्कुशा¹ (madanāṅkuśā¹)
मदनाङ्कुशाः (madanāṅkuśāḥ)
मदनाङ्कुशासः¹ (madanāṅkuśāsaḥ¹)
accusative मदनाङ्कुशम् (madanāṅkuśam) मदनाङ्कुशौ (madanāṅkuśau)
मदनाङ्कुशा¹ (madanāṅkuśā¹)
मदनाङ्कुशान् (madanāṅkuśān)
instrumental मदनाङ्कुशेन (madanāṅkuśena) मदनाङ्कुशाभ्याम् (madanāṅkuśābhyām) मदनाङ्कुशैः (madanāṅkuśaiḥ)
मदनाङ्कुशेभिः¹ (madanāṅkuśebhiḥ¹)
dative मदनाङ्कुशाय (madanāṅkuśāya) मदनाङ्कुशाभ्याम् (madanāṅkuśābhyām) मदनाङ्कुशेभ्यः (madanāṅkuśebhyaḥ)
ablative मदनाङ्कुशात् (madanāṅkuśāt) मदनाङ्कुशाभ्याम् (madanāṅkuśābhyām) मदनाङ्कुशेभ्यः (madanāṅkuśebhyaḥ)
genitive मदनाङ्कुशस्य (madanāṅkuśasya) मदनाङ्कुशयोः (madanāṅkuśayoḥ) मदनाङ्कुशानाम् (madanāṅkuśānām)
locative मदनाङ्कुशे (madanāṅkuśe) मदनाङ्कुशयोः (madanāṅkuśayoḥ) मदनाङ्कुशेषु (madanāṅkuśeṣu)
vocative मदनाङ्कुश (madanāṅkuśa) मदनाङ्कुशौ (madanāṅkuśau)
मदनाङ्कुशा¹ (madanāṅkuśā¹)
मदनाङ्कुशाः (madanāṅkuśāḥ)
मदनाङ्कुशासः¹ (madanāṅkuśāsaḥ¹)
  • ¹Vedic

Further reading