मदिर

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *m̥h₂d-h₂-ró-s, from *meh₂d- (to be wet). Cognate with Ancient Greek μᾰδᾰρός (mădărós, wet).

Pronunciation

Adjective

मदिर • (madirá) stem

  1. intoxicating, exhilarating, gladdening, lovely
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.69.7:
      इन्द्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथाम्।
      आ वा॒म् अन्धां॑सि मदि॒राण्य् अ॒ग्म॒न्न् उप॒ ब्रह्मा॑णि शृणुतं॒ हवं॑ मे॥
      índrāviṣṇū píbataṃ mádhvo asyá sómasya dasrā jaṭháraṃ pṛṇethām.
      ā́ vām ándhāṃsi madirā́ṇy agmann úpa bráhmāṇi śṛṇutaṃ hávaṃ me.
      Drink of this mead, O Indra, thou, and Viṣṇu; drink ye your fill of Soma, Wonder-Workers.
      The sweet exhilarating juices have reached you. Hear ye my prayers, give ear unto my calling.

Declension

Masculine a-stem declension of मदिर
singular dual plural
nominative मदिरः (madiráḥ) मदिरौ (madiraú)
मदिरा¹ (madirā́¹)
मदिराः (madirā́ḥ)
मदिरासः¹ (madirā́saḥ¹)
accusative मदिरम् (madirám) मदिरौ (madiraú)
मदिरा¹ (madirā́¹)
मदिरान् (madirā́n)
instrumental मदिरेण (madiréṇa) मदिराभ्याम् (madirā́bhyām) मदिरैः (madiraíḥ)
मदिरेभिः¹ (madirébhiḥ¹)
dative मदिराय (madirā́ya) मदिराभ्याम् (madirā́bhyām) मदिरेभ्यः (madirébhyaḥ)
ablative मदिरात् (madirā́t) मदिराभ्याम् (madirā́bhyām) मदिरेभ्यः (madirébhyaḥ)
genitive मदिरस्य (madirásya) मदिरयोः (madiráyoḥ) मदिराणाम् (madirā́ṇām)
locative मदिरे (madiré) मदिरयोः (madiráyoḥ) मदिरेषु (madiréṣu)
vocative मदिर (mádira) मदिरौ (mádirau)
मदिरा¹ (mádirā¹)
मदिराः (mádirāḥ)
मदिरासः¹ (mádirāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मदिरा
singular dual plural
nominative मदिरा (madirā́) मदिरे (madiré) मदिराः (madirā́ḥ)
accusative मदिराम् (madirā́m) मदिरे (madiré) मदिराः (madirā́ḥ)
instrumental मदिरया (madiráyā)
मदिरा¹ (madirā́¹)
मदिराभ्याम् (madirā́bhyām) मदिराभिः (madirā́bhiḥ)
dative मदिरायै (madirā́yai) मदिराभ्याम् (madirā́bhyām) मदिराभ्यः (madirā́bhyaḥ)
ablative मदिरायाः (madirā́yāḥ)
मदिरायै² (madirā́yai²)
मदिराभ्याम् (madirā́bhyām) मदिराभ्यः (madirā́bhyaḥ)
genitive मदिरायाः (madirā́yāḥ)
मदिरायै² (madirā́yai²)
मदिरयोः (madiráyoḥ) मदिराणाम् (madirā́ṇām)
locative मदिरायाम् (madirā́yām) मदिरयोः (madiráyoḥ) मदिरासु (madirā́su)
vocative मदिरे (mádire) मदिरे (mádire) मदिराः (mádirāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मदिर
singular dual plural
nominative मदिरम् (madirám) मदिरे (madiré) मदिराणि (madirā́ṇi)
मदिरा¹ (madirā́¹)
accusative मदिरम् (madirám) मदिरे (madiré) मदिराणि (madirā́ṇi)
मदिरा¹ (madirā́¹)
instrumental मदिरेण (madiréṇa) मदिराभ्याम् (madirā́bhyām) मदिरैः (madiraíḥ)
मदिरेभिः¹ (madirébhiḥ¹)
dative मदिराय (madirā́ya) मदिराभ्याम् (madirā́bhyām) मदिरेभ्यः (madirébhyaḥ)
ablative मदिरात् (madirā́t) मदिराभ्याम् (madirā́bhyām) मदिरेभ्यः (madirébhyaḥ)
genitive मदिरस्य (madirásya) मदिरयोः (madiráyoḥ) मदिराणाम् (madirā́ṇām)
locative मदिरे (madiré) मदिरयोः (madiráyoḥ) मदिरेषु (madiréṣu)
vocative मदिर (mádira) मदिरे (mádire) मदिराणि (mádirāṇi)
मदिरा¹ (mádirā¹)
  • ¹Vedic

Derived terms

References