मद्गु

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *mesg-ú-s (diver bird), from *mesg- (to plunge, to dip). Cognate with Latin mergus (diver bird).

Pronunciation

Noun

मद्गु • (madgú) stemm

  1. diver (loon), a kind of waterfowl
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 24.37:
      सोमा॑य ह॒ꣳसान् आ ल॑भते वा॒यवे॑ ब॒लाका॑ ऽ इन्द्रा॒ग्निभ्यां॒ क्रुञ्चा॑न् मि॒त्राय॑ म॒द्गून् वरु॑णाय चक्रवा॒कान् ॥
      sómāya haṃsā́n ā́ labhate vāyáve balā́kā ʼ indrāgníbhyāṃ krúñcān mitrā́ya madgū́n váruṇāya cakravākā́n.
      To Soma he presents wild geese; to Vāyu female cranes; to Indra-Agni curlews; to Mitra diver birds; to Varuna Chakravākas.

Declension

Masculine u-stem declension of मद्गु
singular dual plural
nominative मद्गुः (madgúḥ) मद्गू (madgū́) मद्गवः (madgávaḥ)
accusative मद्गुम् (madgúm) मद्गू (madgū́) मद्गून् (madgū́n)
instrumental मद्गुना (madgúnā)
मद्ग्वा¹ (madgvā́¹)
मद्गुभ्याम् (madgúbhyām) मद्गुभिः (madgúbhiḥ)
dative मद्गवे (madgáve) मद्गुभ्याम् (madgúbhyām) मद्गुभ्यः (madgúbhyaḥ)
ablative मद्गोः (madgóḥ) मद्गुभ्याम् (madgúbhyām) मद्गुभ्यः (madgúbhyaḥ)
genitive मद्गोः (madgóḥ) मद्ग्वोः (madgvóḥ) मद्गूनाम् (madgūnā́m)
locative मद्गौ (madgaú) मद्ग्वोः (madgvóḥ) मद्गुषु (madgúṣu)
vocative मद्गो (mádgo) मद्गू (mádgū) मद्गवः (mádgavaḥ)
  • ¹Vedic

References