मनुस्

Sanskrit

Alternative scripts

Etymology

From *men- (to think). Related to मनु (mánu) and मनुष्य (manuṣyà).

Pronunciation

Noun

मनुस् • (mánus) stemm

  1. man
  2. Manu (the father of men)

Declension

Masculine us-stem declension of मनुस्
singular dual plural
nominative मनुः (mánuḥ) मनुषौ (mánuṣau)
मनुषा¹ (mánuṣā¹)
मनुषः (mánuṣaḥ)
accusative मनुषम् (mánuṣam) मनुषौ (mánuṣau)
मनुषा¹ (mánuṣā¹)
मनुषः (mánuṣaḥ)
instrumental मनुषा (mánuṣā) मनुर्भ्याम् (mánurbhyām) मनुर्भिः (mánurbhiḥ)
dative मनुषे (mánuṣe) मनुर्भ्याम् (mánurbhyām) मनुर्भ्यः (mánurbhyaḥ)
ablative मनुषः (mánuṣaḥ) मनुर्भ्याम् (mánurbhyām) मनुर्भ्यः (mánurbhyaḥ)
genitive मनुषः (mánuṣaḥ) मनुषोः (mánuṣoḥ) मनुषाम् (mánuṣām)
locative मनुषि (mánuṣi) मनुषोः (mánuṣoḥ) मनुःषु (mánuḥṣu)
vocative मनुः (mánuḥ) मनुषौ (mánuṣau)
मनुषा¹ (mánuṣā¹)
मनुषः (mánuṣaḥ)
  • ¹Vedic

References