मनोतृ

Sanskrit

Alternative scripts

Etymology

From *men- (to think). Cf. mentor.

Pronunciation

Noun

मनोतृ • (manótṛ, manotṛ́) stemm

  1. an inventor , discoverer , disposer , manager

Declension

Masculine ṛ-stem declension of मनोतृ
singular dual plural
nominative मनोता (manotā́) मनोतारौ (manotā́rau)
मनोतारा¹ (manotā́rā¹)
मनोतारः (manotā́raḥ)
accusative मनोतारम् (manotā́ram) मनोतारौ (manotā́rau)
मनोतारा¹ (manotā́rā¹)
मनोतॄन् (manotṝ́n)
instrumental मनोत्रा (manotrā́) मनोतृभ्याम् (manotṛ́bhyām) मनोतृभिः (manotṛ́bhiḥ)
dative मनोत्रे (manotré) मनोतृभ्याम् (manotṛ́bhyām) मनोतृभ्यः (manotṛ́bhyaḥ)
ablative मनोतुः (manotúḥ) मनोतृभ्याम् (manotṛ́bhyām) मनोतृभ्यः (manotṛ́bhyaḥ)
genitive मनोतुः (manotúḥ) मनोत्रोः (manotróḥ) मनोतॄणाम् (manotṝṇā́m)
locative मनोतरि (manotári) मनोत्रोः (manotróḥ) मनोतृषु (manotṛ́ṣu)
vocative मनोतः (mánotaḥ) मनोतारौ (mánotārau)
मनोतारा¹ (mánotārā¹)
मनोतारः (mánotāraḥ)
  • ¹Vedic
Masculine ṛ-stem declension of मनोतृ
singular dual plural
nominative मनोता (manótā) मनोतारौ (manótārau)
मनोतारा¹ (manótārā¹)
मनोतारः (manótāraḥ)
accusative मनोतारम् (manótāram) मनोतारौ (manótārau)
मनोतारा¹ (manótārā¹)
मनोतॄन् (manótṝn)
instrumental मनोत्रा (manótrā) मनोतृभ्याम् (manótṛbhyām) मनोतृभिः (manótṛbhiḥ)
dative मनोत्रे (manótre) मनोतृभ्याम् (manótṛbhyām) मनोतृभ्यः (manótṛbhyaḥ)
ablative मनोतुः (manótuḥ) मनोतृभ्याम् (manótṛbhyām) मनोतृभ्यः (manótṛbhyaḥ)
genitive मनोतुः (manótuḥ) मनोत्रोः (manótroḥ) मनोतॄणाम् (manótṝṇām)
locative मनोतरि (manótari) मनोत्रोः (manótroḥ) मनोतृषु (manótṛṣu)
vocative मनोतः (mánotaḥ) मनोतारौ (mánotārau)
मनोतारा¹ (mánotārā¹)
मनोतारः (mánotāraḥ)
  • ¹Vedic