मलि

Sanskrit

Alternative scripts

Etymology

From the rool मल् (mal).

Pronunciation

Noun

मलि • (mali) stemf

  1. holding, having, possession

Declension

Feminine i-stem declension of मलि
singular dual plural
nominative मलिः (maliḥ) मली (malī) मलयः (malayaḥ)
accusative मलिम् (malim) मली (malī) मलीः (malīḥ)
instrumental मल्या (malyā)
मली¹ (malī¹)
मलिभ्याम् (malibhyām) मलिभिः (malibhiḥ)
dative मलये (malaye)
मल्यै² (malyai²)
मली¹ (malī¹)
मलिभ्याम् (malibhyām) मलिभ्यः (malibhyaḥ)
ablative मलेः (maleḥ)
मल्याः² (malyāḥ²)
मल्यै³ (malyai³)
मलिभ्याम् (malibhyām) मलिभ्यः (malibhyaḥ)
genitive मलेः (maleḥ)
मल्याः² (malyāḥ²)
मल्यै³ (malyai³)
मल्योः (malyoḥ) मलीनाम् (malīnām)
locative मलौ (malau)
मल्याम्² (malyām²)
मला¹ (malā¹)
मल्योः (malyoḥ) मलिषु (maliṣu)
vocative मले (male) मली (malī) मलयः (malayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References