मलिक

See also: मुल्क

Sanskrit

Etymology

Borrowed from Arabic مَلِك (malik).

Noun

मलिक • (malika) stemm

  1. king (Cat.)

Declension

Masculine a-stem declension of मलिक
singular dual plural
nominative मलिकः (malikaḥ) मलिकौ (malikau) मलिकाः (malikāḥ)
accusative मलिकम् (malikam) मलिकौ (malikau) मलिकान् (malikān)
instrumental मलिकेन (malikena) मलिकाभ्याम् (malikābhyām) मलिकैः (malikaiḥ)
dative मलिकाय (malikāya) मलिकाभ्याम् (malikābhyām) मलिकेभ्यः (malikebhyaḥ)
ablative मलिकात् (malikāt) मलिकाभ्याम् (malikābhyām) मलिकेभ्यः (malikebhyaḥ)
genitive मलिकस्य (malikasya) मलिकयोः (malikayoḥ) मलिकानाम् (malikānām)
locative मलिके (malike) मलिकयोः (malikayoḥ) मलिकेषु (malikeṣu)
vocative मलिक (malika) मलिकौ (malikau) मलिकाः (malikāḥ)

References