मल्ल

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

मल्ल • (malla) stemm

  1. a wrestler or boxer by profession (the offspring of an out-caste Kṣatriya by a Kṣatriya female who was previously the wife of another out-caste), an athlete, a very strong man
  2. a kind of fish
  3. the cheek and temples
Declension
Masculine a-stem declension of मल्ल
singular dual plural
nominative मल्लः (mallaḥ) मल्लौ (mallau)
मल्ला¹ (mallā¹)
मल्लाः (mallāḥ)
मल्लासः¹ (mallāsaḥ¹)
accusative मल्लम् (mallam) मल्लौ (mallau)
मल्ला¹ (mallā¹)
मल्लान् (mallān)
instrumental मल्लेन (mallena) मल्लाभ्याम् (mallābhyām) मल्लैः (mallaiḥ)
मल्लेभिः¹ (mallebhiḥ¹)
dative मल्लाय (mallāya) मल्लाभ्याम् (mallābhyām) मल्लेभ्यः (mallebhyaḥ)
ablative मल्लात् (mallāt) मल्लाभ्याम् (mallābhyām) मल्लेभ्यः (mallebhyaḥ)
genitive मल्लस्य (mallasya) मल्लयोः (mallayoḥ) मल्लानाम् (mallānām)
locative मल्ले (malle) मल्लयोः (mallayoḥ) मल्लेषु (malleṣu)
vocative मल्ल (malla) मल्लौ (mallau)
मल्ला¹ (mallā¹)
मल्लाः (mallāḥ)
मल्लासः¹ (mallāsaḥ¹)
  • ¹Vedic

Proper noun

मल्ल • (malla)

  1. (in the plural) an ancient Indo-Aryan tribe of north-eastern South Asia whose existence is attested during the Iron Age

Adjective

मल्ल • (malla) stem

  1. strong, robust
  2. good, excellent
Declension
Masculine a-stem declension of मल्ल
singular dual plural
nominative मल्लः (mallaḥ) मल्लौ (mallau) मल्लाः (mallāḥ)
accusative मल्लम् (mallam) मल्लौ (mallau) मल्लान् (mallān)
instrumental मल्लेन (mallena) मल्लाभ्याम् (mallābhyām) मल्लैः (mallaiḥ)
dative मल्लाय (mallāya) मल्लाभ्याम् (mallābhyām) मल्लेभ्यः (mallebhyaḥ)
ablative मल्लात् (mallāt) मल्लाभ्याम् (mallābhyām) मल्लेभ्यः (mallebhyaḥ)
genitive मल्लस्य (mallasya) मल्लयोः (mallayoḥ) मल्लानाम् (mallānām)
locative मल्ले (malle) मल्लयोः (mallayoḥ) मल्लेषु (malleṣu)
vocative मल्ल (malla) मल्लौ (mallau) मल्लाः (mallāḥ)
Feminine ā-stem declension of मल्ल
singular dual plural
nominative मल्ला (mallā) मल्ले (malle) मल्लाः (mallāḥ)
accusative मल्लाम् (mallām) मल्ले (malle) मल्लाः (mallāḥ)
instrumental मल्लया (mallayā) मल्लाभ्याम् (mallābhyām) मल्लाभिः (mallābhiḥ)
dative मल्लायै (mallāyai) मल्लाभ्याम् (mallābhyām) मल्लाभ्यः (mallābhyaḥ)
ablative मल्लायाः (mallāyāḥ) मल्लाभ्याम् (mallābhyām) मल्लाभ्यः (mallābhyaḥ)
genitive मल्लायाः (mallāyāḥ) मल्लयोः (mallayoḥ) मल्लानाम् (mallānām)
locative मल्लायाम् (mallāyām) मल्लयोः (mallayoḥ) मल्लासु (mallāsu)
vocative मल्ले (malle) मल्ले (malle) मल्लाः (mallāḥ)
Neuter a-stem declension of मल्ल
singular dual plural
nominative मल्लम् (mallam) मल्ले (malle) मल्लानि (mallāni)
accusative मल्लम् (mallam) मल्ले (malle) मल्लानि (mallāni)
instrumental मल्लेन (mallena) मल्लाभ्याम् (mallābhyām) मल्लैः (mallaiḥ)
dative मल्लाय (mallāya) मल्लाभ्याम् (mallābhyām) मल्लेभ्यः (mallebhyaḥ)
ablative मल्लात् (mallāt) मल्लाभ्याम् (mallābhyām) मल्लेभ्यः (mallebhyaḥ)
genitive मल्लस्य (mallasya) मल्लयोः (mallayoḥ) मल्लानाम् (mallānām)
locative मल्ले (malle) मल्लयोः (mallayoḥ) मल्लेषु (malleṣu)
vocative मल्ल (malla) मल्ले (malle) मल्लानि (mallāni)

Etymology 2

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

मल्ल • (malla) stemm

  1. a vessel, boiler
  2. the remnant of an oblation
Declension
Masculine a-stem declension of मल्ल
singular dual plural
nominative मल्लः (mallaḥ) मल्लौ (mallau)
मल्ला¹ (mallā¹)
मल्लाः (mallāḥ)
मल्लासः¹ (mallāsaḥ¹)
accusative मल्लम् (mallam) मल्लौ (mallau)
मल्ला¹ (mallā¹)
मल्लान् (mallān)
instrumental मल्लेन (mallena) मल्लाभ्याम् (mallābhyām) मल्लैः (mallaiḥ)
मल्लेभिः¹ (mallebhiḥ¹)
dative मल्लाय (mallāya) मल्लाभ्याम् (mallābhyām) मल्लेभ्यः (mallebhyaḥ)
ablative मल्लात् (mallāt) मल्लाभ्याम् (mallābhyām) मल्लेभ्यः (mallebhyaḥ)
genitive मल्लस्य (mallasya) मल्लयोः (mallayoḥ) मल्लानाम् (mallānām)
locative मल्ले (malle) मल्लयोः (mallayoḥ) मल्लेषु (malleṣu)
vocative मल्ल (malla) मल्लौ (mallau)
मल्ला¹ (mallā¹)
मल्लाः (mallāḥ)
मल्लासः¹ (mallāsaḥ¹)
  • ¹Vedic

References

  • Monier Williams (1899) “मल्ल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 793/1.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, pages 392-3
  • Mayrhofer, Manfred (1963) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[2] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 600-1