मषिपात्र

Sanskrit

Alternative scripts

Pronunciation

Noun

मषिपात्र • (maṣipātra) stemn

  1. alternative form of मसिपात्र (masipātra)

Declension

Neuter a-stem declension of मषिपात्र
singular dual plural
nominative मषिपात्रम् (maṣipātram) मषिपात्रे (maṣipātre) मषिपात्राणि (maṣipātrāṇi)
मषिपात्रा¹ (maṣipātrā¹)
accusative मषिपात्रम् (maṣipātram) मषिपात्रे (maṣipātre) मषिपात्राणि (maṣipātrāṇi)
मषिपात्रा¹ (maṣipātrā¹)
instrumental मषिपात्रेण (maṣipātreṇa) मषिपात्राभ्याम् (maṣipātrābhyām) मषिपात्रैः (maṣipātraiḥ)
मषिपात्रेभिः¹ (maṣipātrebhiḥ¹)
dative मषिपात्राय (maṣipātrāya) मषिपात्राभ्याम् (maṣipātrābhyām) मषिपात्रेभ्यः (maṣipātrebhyaḥ)
ablative मषिपात्रात् (maṣipātrāt) मषिपात्राभ्याम् (maṣipātrābhyām) मषिपात्रेभ्यः (maṣipātrebhyaḥ)
genitive मषिपात्रस्य (maṣipātrasya) मषिपात्रयोः (maṣipātrayoḥ) मषिपात्राणाम् (maṣipātrāṇām)
locative मषिपात्रे (maṣipātre) मषिपात्रयोः (maṣipātrayoḥ) मषिपात्रेषु (maṣipātreṣu)
vocative मषिपात्र (maṣipātra) मषिपात्रे (maṣipātre) मषिपात्राणि (maṣipātrāṇi)
मषिपात्रा¹ (maṣipātrā¹)
  • ¹Vedic