मषीपात्र

Sanskrit

Alternative scripts

Pronunciation

Noun

मषीपात्र • (maṣīpātra) stemn

  1. alternative form of मसिपात्र (masipātra)

Declension

Neuter a-stem declension of मषीपात्र
singular dual plural
nominative मषीपात्रम् (maṣīpātram) मषीपात्रे (maṣīpātre) मषीपात्राणि (maṣīpātrāṇi)
accusative मषीपात्रम् (maṣīpātram) मषीपात्रे (maṣīpātre) मषीपात्राणि (maṣīpātrāṇi)
instrumental मषीपात्रेण (maṣīpātreṇa) मषीपात्राभ्याम् (maṣīpātrābhyām) मषीपात्रैः (maṣīpātraiḥ)
dative मषीपात्राय (maṣīpātrāya) मषीपात्राभ्याम् (maṣīpātrābhyām) मषीपात्रेभ्यः (maṣīpātrebhyaḥ)
ablative मषीपात्रात् (maṣīpātrāt) मषीपात्राभ्याम् (maṣīpātrābhyām) मषीपात्रेभ्यः (maṣīpātrebhyaḥ)
genitive मषीपात्रस्य (maṣīpātrasya) मषीपात्रयोः (maṣīpātrayoḥ) मषीपात्राणाम् (maṣīpātrāṇām)
locative मषीपात्रे (maṣīpātre) मषीपात्रयोः (maṣīpātrayoḥ) मषीपात्रेषु (maṣīpātreṣu)
vocative मषीपात्र (maṣīpātra) मषीपात्रे (maṣīpātre) मषीपात्राणि (maṣīpātrāṇi)