मसीपात्र

Sanskrit

Alternative scripts

Pronunciation

Noun

मसीपात्र • (masīpātra) stemn

  1. alternative form of मसिपात्र (masipātra)

Declension

Neuter a-stem declension of मसीपात्र
singular dual plural
nominative मसीपात्रम् (masīpātram) मसीपात्रे (masīpātre) मसीपात्राणि (masīpātrāṇi)
accusative मसीपात्रम् (masīpātram) मसीपात्रे (masīpātre) मसीपात्राणि (masīpātrāṇi)
instrumental मसीपात्रेण (masīpātreṇa) मसीपात्राभ्याम् (masīpātrābhyām) मसीपात्रैः (masīpātraiḥ)
dative मसीपात्राय (masīpātrāya) मसीपात्राभ्याम् (masīpātrābhyām) मसीपात्रेभ्यः (masīpātrebhyaḥ)
ablative मसीपात्रात् (masīpātrāt) मसीपात्राभ्याम् (masīpātrābhyām) मसीपात्रेभ्यः (masīpātrebhyaḥ)
genitive मसीपात्रस्य (masīpātrasya) मसीपात्रयोः (masīpātrayoḥ) मसीपात्राणाम् (masīpātrāṇām)
locative मसीपात्रे (masīpātre) मसीपात्रयोः (masīpātrayoḥ) मसीपात्रेषु (masīpātreṣu)
vocative मसीपात्र (masīpātra) मसीपात्रे (masīpātre) मसीपात्राणि (masīpātrāṇi)