महागज

Sanskrit

Alternative scripts

Etymology

Compound of महा (mahā́, great) +‎ गज (gaja, elephant).

Pronunciation

Noun

महागज • (mahā́gaja) stemm

  1. a great elephant
  2. (mythology) one of the elephants that support the earth
    Synonym: दिक्करिन् (dikkarin)

Declension

Masculine a-stem declension of महागज
singular dual plural
nominative महागजः (mahā́gajaḥ) महागजौ (mahā́gajau)
महागजा¹ (mahā́gajā¹)
महागजाः (mahā́gajāḥ)
महागजासः¹ (mahā́gajāsaḥ¹)
accusative महागजम् (mahā́gajam) महागजौ (mahā́gajau)
महागजा¹ (mahā́gajā¹)
महागजान् (mahā́gajān)
instrumental महागजेन (mahā́gajena) महागजाभ्याम् (mahā́gajābhyām) महागजैः (mahā́gajaiḥ)
महागजेभिः¹ (mahā́gajebhiḥ¹)
dative महागजाय (mahā́gajāya) महागजाभ्याम् (mahā́gajābhyām) महागजेभ्यः (mahā́gajebhyaḥ)
ablative महागजात् (mahā́gajāt) महागजाभ्याम् (mahā́gajābhyām) महागजेभ्यः (mahā́gajebhyaḥ)
genitive महागजस्य (mahā́gajasya) महागजयोः (mahā́gajayoḥ) महागजानाम् (mahā́gajānām)
locative महागजे (mahā́gaje) महागजयोः (mahā́gajayoḥ) महागजेषु (mahā́gajeṣu)
vocative महागज (máhāgaja) महागजौ (máhāgajau)
महागजा¹ (máhāgajā¹)
महागजाः (máhāgajāḥ)
महागजासः¹ (máhāgajāsaḥ¹)
  • ¹Vedic

References