महात्मन्

Sanskrit

Alternative scripts

Etymology

Compound of महा (mahā́, great) +‎ आत्मन् (ātmán, soul). Compare Latin magnanimus.

Pronunciation

Adjective

महात्मन् • (mahātman) stem

  1. (literally) having a great soul
  2. magnanimous, high-minded, noble
  3. eminent, distinguished

Declension

Masculine an-stem declension of महात्मन्
singular dual plural
nominative महात्मा (mahātmā) महात्मानौ (mahātmānau)
महात्माना¹ (mahātmānā¹)
महात्मानः (mahātmānaḥ)
accusative महात्मानम् (mahātmānam) महात्मानौ (mahātmānau)
महात्माना¹ (mahātmānā¹)
महात्मनः (mahātmanaḥ)
instrumental महात्मना (mahātmanā) महात्मभ्याम् (mahātmabhyām) महात्मभिः (mahātmabhiḥ)
dative महात्मने (mahātmane) महात्मभ्याम् (mahātmabhyām) महात्मभ्यः (mahātmabhyaḥ)
ablative महात्मनः (mahātmanaḥ) महात्मभ्याम् (mahātmabhyām) महात्मभ्यः (mahātmabhyaḥ)
genitive महात्मनः (mahātmanaḥ) महात्मनोः (mahātmanoḥ) महात्मनाम् (mahātmanām)
locative महात्मनि (mahātmani)
महात्मन्¹ (mahātman¹)
महात्मनोः (mahātmanoḥ) महात्मसु (mahātmasu)
vocative महात्मन् (mahātman) महात्मानौ (mahātmānau)
महात्माना¹ (mahātmānā¹)
महात्मानः (mahātmānaḥ)
  • ¹Vedic
Feminine an-stem declension of महात्मन्
singular dual plural
nominative महात्मा (mahātmā) महात्मानौ (mahātmānau)
महात्माना¹ (mahātmānā¹)
महात्मानः (mahātmānaḥ)
accusative महात्मानम् (mahātmānam) महात्मानौ (mahātmānau)
महात्माना¹ (mahātmānā¹)
महात्मनः (mahātmanaḥ)
instrumental महात्मना (mahātmanā) महात्मभ्याम् (mahātmabhyām) महात्मभिः (mahātmabhiḥ)
dative महात्मने (mahātmane) महात्मभ्याम् (mahātmabhyām) महात्मभ्यः (mahātmabhyaḥ)
ablative महात्मनः (mahātmanaḥ) महात्मभ्याम् (mahātmabhyām) महात्मभ्यः (mahātmabhyaḥ)
genitive महात्मनः (mahātmanaḥ) महात्मनोः (mahātmanoḥ) महात्मनाम् (mahātmanām)
locative महात्मनि (mahātmani)
महात्मन्¹ (mahātman¹)
महात्मनोः (mahātmanoḥ) महात्मसु (mahātmasu)
vocative महात्मन् (mahātman) महात्मानौ (mahātmānau)
महात्माना¹ (mahātmānā¹)
महात्मानः (mahātmānaḥ)
  • ¹Vedic
Neuter an-stem declension of महात्मन्
singular dual plural
nominative महात्म (mahātma) महात्मनी (mahātmanī) महात्मानि (mahātmāni)
महात्म¹ (mahātma¹)
महात्मा¹ (mahātmā¹)
accusative महात्म (mahātma) महात्मनी (mahātmanī) महात्मानि (mahātmāni)
महात्म¹ (mahātma¹)
महात्मा¹ (mahātmā¹)
instrumental महात्मना (mahātmanā) महात्मभ्याम् (mahātmabhyām) महात्मभिः (mahātmabhiḥ)
dative महात्मने (mahātmane) महात्मभ्याम् (mahātmabhyām) महात्मभ्यः (mahātmabhyaḥ)
ablative महात्मनः (mahātmanaḥ) महात्मभ्याम् (mahātmabhyām) महात्मभ्यः (mahātmabhyaḥ)
genitive महात्मनः (mahātmanaḥ) महात्मनोः (mahātmanoḥ) महात्मनाम् (mahātmanām)
locative महात्मनि (mahātmani)
महात्मन्¹ (mahātman¹)
महात्मनोः (mahātmanoḥ) महात्मसु (mahātmasu)
vocative महात्मन् (mahātman)
महात्म (mahātma)
महात्मनी (mahātmanī) महात्मानि (mahātmāni)
महात्म¹ (mahātma¹)
महात्मा¹ (mahātmā¹)
  • ¹Vedic

Derived terms

Noun

महात्मन् • (mahātman) stemm

  1. the Supreme Spirit

Declension

Masculine an-stem declension of महात्मन्
singular dual plural
nominative महात्मा (mahātmā) महात्मानौ (mahātmānau)
महात्माना¹ (mahātmānā¹)
महात्मानः (mahātmānaḥ)
accusative महात्मानम् (mahātmānam) महात्मानौ (mahātmānau)
महात्माना¹ (mahātmānā¹)
महात्मनः (mahātmanaḥ)
instrumental महात्मना (mahātmanā) महात्मभ्याम् (mahātmabhyām) महात्मभिः (mahātmabhiḥ)
dative महात्मने (mahātmane) महात्मभ्याम् (mahātmabhyām) महात्मभ्यः (mahātmabhyaḥ)
ablative महात्मनः (mahātmanaḥ) महात्मभ्याम् (mahātmabhyām) महात्मभ्यः (mahātmabhyaḥ)
genitive महात्मनः (mahātmanaḥ) महात्मनोः (mahātmanoḥ) महात्मनाम् (mahātmanām)
locative महात्मनि (mahātmani)
महात्मन्¹ (mahātman¹)
महात्मनोः (mahātmanoḥ) महात्मसु (mahātmasu)
vocative महात्मन् (mahātman) महात्मानौ (mahātmānau)
महात्माना¹ (mahātmānā¹)
महात्मानः (mahātmānaḥ)
  • ¹Vedic

References