मातुला

Sanskrit

Etymology

Feminine form of मातुल (mātula, maternal uncle), from मातृ (mātṛ, mother). Compare with मातुलानी.

Noun

मातुला • (mātulā) stemf

  1. maternal aunt, mother’s brother’s wife

Declension

Feminine ā-stem declension of मातुला
singular dual plural
nominative मातुला (mātulā) मातुले (mātule) मातुलाः (mātulāḥ)
accusative मातुलाम् (mātulām) मातुले (mātule) मातुलाः (mātulāḥ)
instrumental मातुलया (mātulayā) मातुलाभ्याम् (mātulābhyām) मातुलाभिः (mātulābhiḥ)
dative मातुलायै (mātulāyai) मातुलाभ्याम् (mātulābhyām) मातुलाभ्यः (mātulābhyaḥ)
ablative मातुलायाः (mātulāyāḥ) मातुलाभ्याम् (mātulābhyām) मातुलाभ्यः (mātulābhyaḥ)
genitive मातुलायाः (mātulāyāḥ) मातुलयोः (mātulayoḥ) मातुलानाम् (mātulānām)
locative मातुलायाम् (mātulāyām) मातुलयोः (mātulayoḥ) मातुलासु (mātulāsu)
vocative मातुले (mātule) मातुले (mātule) मातुलाः (mātulāḥ)
Feminine ī-stem declension of मातुला
singular dual plural
nominative मातुली (mātulī) मातुल्यौ (mātulyau) मातुल्यः (mātulyaḥ)
accusative मातुलीम् (mātulīm) मातुल्यौ (mātulyau) मातुलीः (mātulīḥ)
instrumental मातुल्या (mātulyā) मातुलीभ्याम् (mātulībhyām) मातुलीभिः (mātulībhiḥ)
dative मातुल्यै (mātulyai) मातुलीभ्याम् (mātulībhyām) मातुलीभ्यः (mātulībhyaḥ)
ablative मातुल्याः (mātulyāḥ) मातुलीभ्याम् (mātulībhyām) मातुलीभ्यः (mātulībhyaḥ)
genitive मातुल्याः (mātulyāḥ) मातुल्योः (mātulyoḥ) मातुलीनाम् (mātulīnām)
locative मातुल्याम् (mātulyām) मातुल्योः (mātulyoḥ) मातुलीषु (mātulīṣu)
vocative मातुलि (mātuli) मातुल्यौ (mātulyau) मातुल्यः (mātulyaḥ)

Adjective

मातुला • (mātulā)

  1. feminine nominative singular of मातुल (mātula)