मातृभूमि

Hindi

Etymology

Sanskritic karmadhāraya compound of मातृ (mātŕ, mother) +‎ भूमि (bhūmi, land).

Pronunciation

  • (Delhi) IPA(key): /mɑːt̪.ɾɪ.bʱuː.miː/, [mäːt̪.ɾɪ.bʱuː.miː]

Noun

मातृभूमि • (mātŕbhūmif

  1. motherland

Declension

Declension of मातृभूमि (fem i-stem)
singular plural
direct मातृभूमि
mātŕbhūmi
मातृभूमियाँ
mātŕbhūmiyā̃
oblique मातृभूमि
mātŕbhūmi
मातृभूमियों
mātŕbhūmiyõ
vocative मातृभूमि
mātŕbhūmi
मातृभूमियो
mātŕbhūmiyo

Sanskrit

Alternative scripts

Etymology

Karmadhāraya compound of मातृ (mātṛ́, mother) +‎ भूमि (bhū́mi, land).

Pronunciation

Noun

मातृभूमि • (mātṛbhūmi) stemf (New Sanskrit)

  1. motherland
    • 1940, संघ प्रार्थना:
      नमस्ते सदा वत्सले मातृभूमे
      त्वया हिन्दुभूमे सुखं वर्धितोऽहम् ।
      महामङ्गले पुण्यभूमे त्वदर्थे
      पतत्वेष कायो नमस्ते नमस्ते ॥
      namaste sadā vatsale mātṛbhūme
      tvayā hindubhūme sukhaṃ vardhitoʼham.
      mahāmaṅgale puṇyabhūme tvadarthe
      patatveṣa kāyo namaste namaste.
      I bow to you always, dear motherland; I have been brought up happily by you;
      May this body fall for you, O much auspicious holy land!
      Salutations to you, salutations to you.

Declension

Feminine i-stem declension of मातृभूमि
singular dual plural
nominative मातृभूमिः (mātṛbhūmiḥ) मातृभूमी (mātṛbhūmī) मातृभूमयः (mātṛbhūmayaḥ)
accusative मातृभूमिम् (mātṛbhūmim) मातृभूमी (mātṛbhūmī) मातृभूमीः (mātṛbhūmīḥ)
instrumental मातृभूम्या (mātṛbhūmyā) मातृभूमिभ्याम् (mātṛbhūmibhyām) मातृभूमिभिः (mātṛbhūmibhiḥ)
dative मातृभूमये (mātṛbhūmaye)
मातृभूम्यै¹ (mātṛbhūmyai¹)
मातृभूमिभ्याम् (mātṛbhūmibhyām) मातृभूमिभ्यः (mātṛbhūmibhyaḥ)
ablative मातृभूमेः (mātṛbhūmeḥ)
मातृभूम्याः¹ (mātṛbhūmyāḥ¹)
मातृभूमिभ्याम् (mātṛbhūmibhyām) मातृभूमिभ्यः (mātṛbhūmibhyaḥ)
genitive मातृभूमेः (mātṛbhūmeḥ)
मातृभूम्याः¹ (mātṛbhūmyāḥ¹)
मातृभूम्योः (mātṛbhūmyoḥ) मातृभूमीणाम् (mātṛbhūmīṇām)
locative मातृभूमौ (mātṛbhūmau)
मातृभूम्याम्¹ (mātṛbhūmyām¹)
मातृभूम्योः (mātṛbhūmyoḥ) मातृभूमिषु (mātṛbhūmiṣu)
vocative मातृभूमे (mātṛbhūme) मातृभूमी (mātṛbhūmī) मातृभूमयः (mātṛbhūmayaḥ)
  • ¹Later Sanskrit