माथुर

Hindi

Etymology

Borrowed from Sanskrit माथुर (māthura).

Pronunciation

  • (Delhi) IPA(key): /mɑː.t̪ʰʊɾ/, [mäː.t̪ʰʊɾ]
  • Hyphenation: चौ‧बे

Proper noun

माथुर • (māthurm

  1. a surname, Mathur

Declension

Declension of माथुर (masc cons-stem)
singular plural
direct माथुर
māthur
माथुर
māthur
oblique माथुर
māthur
माथुरों
māthurõ
vocative माथुर
māthur
माथुरो
māthuro

Further reading

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of मथुरा (mathurā).

Pronunciation

Adjective

माथुर • (māthura) stem

  1. relating to, belonging to, coming from, or dwelling in Mathura

Declension

Masculine a-stem declension of माथुर
singular dual plural
nominative माथुरः (māthuraḥ) माथुरौ (māthurau)
माथुरा¹ (māthurā¹)
माथुराः (māthurāḥ)
माथुरासः¹ (māthurāsaḥ¹)
accusative माथुरम् (māthuram) माथुरौ (māthurau)
माथुरा¹ (māthurā¹)
माथुरान् (māthurān)
instrumental माथुरेण (māthureṇa) माथुराभ्याम् (māthurābhyām) माथुरैः (māthuraiḥ)
माथुरेभिः¹ (māthurebhiḥ¹)
dative माथुराय (māthurāya) माथुराभ्याम् (māthurābhyām) माथुरेभ्यः (māthurebhyaḥ)
ablative माथुरात् (māthurāt) माथुराभ्याम् (māthurābhyām) माथुरेभ्यः (māthurebhyaḥ)
genitive माथुरस्य (māthurasya) माथुरयोः (māthurayoḥ) माथुराणाम् (māthurāṇām)
locative माथुरे (māthure) माथुरयोः (māthurayoḥ) माथुरेषु (māthureṣu)
vocative माथुर (māthura) माथुरौ (māthurau)
माथुरा¹ (māthurā¹)
माथुराः (māthurāḥ)
माथुरासः¹ (māthurāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of माथुरी
singular dual plural
nominative माथुरी (māthurī) माथुर्यौ (māthuryau)
माथुरी¹ (māthurī¹)
माथुर्यः (māthuryaḥ)
माथुरीः¹ (māthurīḥ¹)
accusative माथुरीम् (māthurīm) माथुर्यौ (māthuryau)
माथुरी¹ (māthurī¹)
माथुरीः (māthurīḥ)
instrumental माथुर्या (māthuryā) माथुरीभ्याम् (māthurībhyām) माथुरीभिः (māthurībhiḥ)
dative माथुर्यै (māthuryai) माथुरीभ्याम् (māthurībhyām) माथुरीभ्यः (māthurībhyaḥ)
ablative माथुर्याः (māthuryāḥ)
माथुर्यै² (māthuryai²)
माथुरीभ्याम् (māthurībhyām) माथुरीभ्यः (māthurībhyaḥ)
genitive माथुर्याः (māthuryāḥ)
माथुर्यै² (māthuryai²)
माथुर्योः (māthuryoḥ) माथुरीणाम् (māthurīṇām)
locative माथुर्याम् (māthuryām) माथुर्योः (māthuryoḥ) माथुरीषु (māthurīṣu)
vocative माथुरि (māthuri) माथुर्यौ (māthuryau)
माथुरी¹ (māthurī¹)
माथुर्यः (māthuryaḥ)
माथुरीः¹ (māthurīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of माथुर
singular dual plural
nominative माथुरम् (māthuram) माथुरे (māthure) माथुराणि (māthurāṇi)
माथुरा¹ (māthurā¹)
accusative माथुरम् (māthuram) माथुरे (māthure) माथुराणि (māthurāṇi)
माथुरा¹ (māthurā¹)
instrumental माथुरेण (māthureṇa) माथुराभ्याम् (māthurābhyām) माथुरैः (māthuraiḥ)
माथुरेभिः¹ (māthurebhiḥ¹)
dative माथुराय (māthurāya) माथुराभ्याम् (māthurābhyām) माथुरेभ्यः (māthurebhyaḥ)
ablative माथुरात् (māthurāt) माथुराभ्याम् (māthurābhyām) माथुरेभ्यः (māthurebhyaḥ)
genitive माथुरस्य (māthurasya) माथुरयोः (māthurayoḥ) माथुराणाम् (māthurāṇām)
locative माथुरे (māthure) माथुरयोः (māthurayoḥ) माथुरेषु (māthureṣu)
vocative माथुर (māthura) माथुरे (māthure) माथुराणि (māthurāṇi)
माथुरा¹ (māthurā¹)
  • ¹Vedic

References