मानुष्य

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of मनुष्य (manuṣya).

Pronunciation

Noun

मानुष्य • (mānuṣya) stemn

  1. human nature
  2. humanity

Declension

Neuter a-stem declension of मानुष्य
singular dual plural
nominative मानुष्यम् (mānuṣyam) मानुष्ये (mānuṣye) मानुष्याणि (mānuṣyāṇi)
मानुष्या¹ (mānuṣyā¹)
accusative मानुष्यम् (mānuṣyam) मानुष्ये (mānuṣye) मानुष्याणि (mānuṣyāṇi)
मानुष्या¹ (mānuṣyā¹)
instrumental मानुष्येण (mānuṣyeṇa) मानुष्याभ्याम् (mānuṣyābhyām) मानुष्यैः (mānuṣyaiḥ)
मानुष्येभिः¹ (mānuṣyebhiḥ¹)
dative मानुष्याय (mānuṣyāya) मानुष्याभ्याम् (mānuṣyābhyām) मानुष्येभ्यः (mānuṣyebhyaḥ)
ablative मानुष्यात् (mānuṣyāt) मानुष्याभ्याम् (mānuṣyābhyām) मानुष्येभ्यः (mānuṣyebhyaḥ)
genitive मानुष्यस्य (mānuṣyasya) मानुष्ययोः (mānuṣyayoḥ) मानुष्याणाम् (mānuṣyāṇām)
locative मानुष्ये (mānuṣye) मानुष्ययोः (mānuṣyayoḥ) मानुष्येषु (mānuṣyeṣu)
vocative मानुष्य (mānuṣya) मानुष्ये (mānuṣye) मानुष्याणि (mānuṣyāṇi)
मानुष्या¹ (mānuṣyā¹)
  • ¹Vedic

Adjective

मानुष्य • (mānuṣya) stem

  1. manly, human

Declension

Masculine a-stem declension of मानुष्य
singular dual plural
nominative मानुष्यः (mānuṣyaḥ) मानुष्यौ (mānuṣyau)
मानुष्या¹ (mānuṣyā¹)
मानुष्याः (mānuṣyāḥ)
मानुष्यासः¹ (mānuṣyāsaḥ¹)
accusative मानुष्यम् (mānuṣyam) मानुष्यौ (mānuṣyau)
मानुष्या¹ (mānuṣyā¹)
मानुष्यान् (mānuṣyān)
instrumental मानुष्येण (mānuṣyeṇa) मानुष्याभ्याम् (mānuṣyābhyām) मानुष्यैः (mānuṣyaiḥ)
मानुष्येभिः¹ (mānuṣyebhiḥ¹)
dative मानुष्याय (mānuṣyāya) मानुष्याभ्याम् (mānuṣyābhyām) मानुष्येभ्यः (mānuṣyebhyaḥ)
ablative मानुष्यात् (mānuṣyāt) मानुष्याभ्याम् (mānuṣyābhyām) मानुष्येभ्यः (mānuṣyebhyaḥ)
genitive मानुष्यस्य (mānuṣyasya) मानुष्ययोः (mānuṣyayoḥ) मानुष्याणाम् (mānuṣyāṇām)
locative मानुष्ये (mānuṣye) मानुष्ययोः (mānuṣyayoḥ) मानुष्येषु (mānuṣyeṣu)
vocative मानुष्य (mānuṣya) मानुष्यौ (mānuṣyau)
मानुष्या¹ (mānuṣyā¹)
मानुष्याः (mānuṣyāḥ)
मानुष्यासः¹ (mānuṣyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मानुष्या
singular dual plural
nominative मानुष्या (mānuṣyā) मानुष्ये (mānuṣye) मानुष्याः (mānuṣyāḥ)
accusative मानुष्याम् (mānuṣyām) मानुष्ये (mānuṣye) मानुष्याः (mānuṣyāḥ)
instrumental मानुष्यया (mānuṣyayā)
मानुष्या¹ (mānuṣyā¹)
मानुष्याभ्याम् (mānuṣyābhyām) मानुष्याभिः (mānuṣyābhiḥ)
dative मानुष्यायै (mānuṣyāyai) मानुष्याभ्याम् (mānuṣyābhyām) मानुष्याभ्यः (mānuṣyābhyaḥ)
ablative मानुष्यायाः (mānuṣyāyāḥ)
मानुष्यायै² (mānuṣyāyai²)
मानुष्याभ्याम् (mānuṣyābhyām) मानुष्याभ्यः (mānuṣyābhyaḥ)
genitive मानुष्यायाः (mānuṣyāyāḥ)
मानुष्यायै² (mānuṣyāyai²)
मानुष्ययोः (mānuṣyayoḥ) मानुष्याणाम् (mānuṣyāṇām)
locative मानुष्यायाम् (mānuṣyāyām) मानुष्ययोः (mānuṣyayoḥ) मानुष्यासु (mānuṣyāsu)
vocative मानुष्ये (mānuṣye) मानुष्ये (mānuṣye) मानुष्याः (mānuṣyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मानुष्य
singular dual plural
nominative मानुष्यम् (mānuṣyam) मानुष्ये (mānuṣye) मानुष्याणि (mānuṣyāṇi)
मानुष्या¹ (mānuṣyā¹)
accusative मानुष्यम् (mānuṣyam) मानुष्ये (mānuṣye) मानुष्याणि (mānuṣyāṇi)
मानुष्या¹ (mānuṣyā¹)
instrumental मानुष्येण (mānuṣyeṇa) मानुष्याभ्याम् (mānuṣyābhyām) मानुष्यैः (mānuṣyaiḥ)
मानुष्येभिः¹ (mānuṣyebhiḥ¹)
dative मानुष्याय (mānuṣyāya) मानुष्याभ्याम् (mānuṣyābhyām) मानुष्येभ्यः (mānuṣyebhyaḥ)
ablative मानुष्यात् (mānuṣyāt) मानुष्याभ्याम् (mānuṣyābhyām) मानुष्येभ्यः (mānuṣyebhyaḥ)
genitive मानुष्यस्य (mānuṣyasya) मानुष्ययोः (mānuṣyayoḥ) मानुष्याणाम् (mānuṣyāṇām)
locative मानुष्ये (mānuṣye) मानुष्ययोः (mānuṣyayoḥ) मानुष्येषु (mānuṣyeṣu)
vocative मानुष्य (mānuṣya) मानुष्ये (mānuṣye) मानुष्याणि (mānuṣyāṇi)
मानुष्या¹ (mānuṣyā¹)
  • ¹Vedic

References